________________
(६.३७४-३७५-३७४-३७५)
अरियअट्ठङ्गिकमग्गवण्णना
२५३
तीणि किच्चानि होन्ति । सेय्यथिदं, सम्मादिट्ठि ताव अ हिपि अत्तनो पच्चनीककिलेसेहि सद्धिं मिच्छादिलुि पजहति, निरोधं आरम्मणं करोति, सम्पयुत्तधम्मे च पस्सति तप्पटिच्छादकमोहविधमनवसेन असम्मोहतो। सम्मासङ्कप्पादयोपि तथैव मिच्छासङ्कप्पादीनि पजहन्ति, निरोधञ्च आरम्मणं करोन्ति, विसेसतो पनेत्थ सम्मासङ्कप्पो सहजातधम्मे अभिनिरोपेति । सम्मावाचा सम्मा परिग्गण्हति । सम्माकम्मन्तो सम्मा समुट्ठापेति । सम्माआजीवो सम्मा वोदापेति । सम्मावायामो सम्मा पग्गण्हति । सम्मासति सम्मा उपट्ठापेति । सम्मासमाधि सम्मा पदहति ।
अपि चेसा सम्मादिट्ठि नाम पुब्बभागे नानाक्खणा नानारम्मणा होति, मग्गक्खणे एकक्खणा एकारम्मणा । किच्चतो पन “दुक्खे आण"न्तिआदीनि चत्तारि नामानि लभति । सम्मासङ्कप्पादयोपि पुब्बभागे नानाक्खणा नानारम्मणा होन्ति । मग्गक्खणे एकक्खणा एकारम्मणा । तेसु सम्मासङ्कप्पो किच्चतो “नेक्खम्मसङ्कप्पो''तिआदीनि तीणि नामानि लभति । सम्मा वाचादयो तिस्सो विरतियोपि होन्ति, चेतनादयोपि होन्ति, मग्गक्खणे पन विरतियेव । सम्मावायामो सम्मासतीति इदम्पि द्वयं किच्चतो सम्मप्पधानसतिपट्ठानवसेन चत्तारि नामानि लभति। सम्मासमाधि पन पुब्बभागेपि मग्गक्खणेपि सम्मासमाधियेव ।
इति इमेसु अट्ठसु धम्मेसु भगवता निब्बानाधिगमाय पटिपन्नस्स योगिनो बहुकारत्ता पठमं सम्मादिट्ठि देसिता। अयहि “पञापज्जोतो पचासत्थ"न्ति (ध० स० २०) च वुत्ता। तस्मा एताय पुब्बभागे विपस्सनाञाणसङ्घाताय सम्मादिट्ठिया अविज्जन्धकारं विधमित्वा किलेसचोरे घातेन्तो खेमेन योगावचरो निब्बानं पापुणाति । तेन वुत्तं - "निब्बानाधिगमाय पटिपन्नस्स योगिनो बहुकारत्ता पठमं सम्मादिट्ठि देसिता''ति ।
सम्मासङ्कप्पो पन तस्सा बहुकारो, तस्मा तदनन्तरं वुत्तो । यथा हि हेरञिको हत्थेन परिवठूत्वा परिवठूत्वा चक्खुना कहापणं ओलोकेन्तो- “अयं छेको, अयं कूटो"ति जानाति । एवं योगावचरोपि पुब्बभागे वितक्केन वितक्केत्वा विपस्सनापञ्जाय ओलोकयमानो- “इमे धम्मा कामावचरा, इमे धम्मा रूपावचरादयो''ति पजानाति । यथा वा पन पुरिसेन कोटियं गहेत्वा परिवठूत्वा परिवठूत्वा दिन्नं महारुक्खं तच्छको वासिया तच्छेत्वा कम्मे उपनेति, एवं वितक्केन वितक्केत्वा वितक्केत्वा दिन्ने धम्मे योगावचरो पाय- "इमे कामावचरा, इमे रूपावचरा"तिआदिना नयेन परिच्छिन्दित्वा कम्मे
253
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org