________________
२५४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(६.३७६-३७७-३७६-३७७)
उपनेति । तेन वुत्तं- “सम्मासङ्कप्पो पन तस्सा बहुकारो, तस्मा तदनन्तरं वुत्तो''ति । स्वायं यथा सम्मादिट्ठिया एवं सम्मावाचायपि उपकारको । यथाह - "पुब्बे खो, विसाख, वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दती"ति, (म० नि० १.४६३) तस्मा तदनन्तरं सम्मावाचा वुत्ता।
यस्मा पन – “इदञ्चिदञ्च करिस्सामा"ति पठमं वाचाय संविदहित्वा लोके कम्मन्ते पयोजेन्ति; तस्मा वाचा कायकम्मस्स उपकारिकाति सम्मावाचाय अनन्तरं सम्माकम्मन्तो वुत्तो। चतुब्बिधं पन वचीदुच्चरितं, तिविधञ्च कायदुच्चरितं पहाय उभयं सुचरितं पूरेन्तस्सेव यस्मा आजीवट्ठमकं सीलं पूरेति, न इतरस्स, तस्मा तदुभयानन्तरं सम्माआजीवो वुत्तो। एवं विसुद्धाजीवेन पन “परिसुद्धो मे आजीवो"ति एत्तावता च परितोसं कत्वा सुत्तपमत्तेन विहरितुं न युत्तं, अथ खो “सब्बिरियापथेसु इदं वीरियं समारभितब्बन्ति दस्सेतुं तदनन्तरं सम्मावायामो वुत्तो। ततो “आरद्धवीरियेनपि कायादीसु चतूसु वत्थूसु सति सूपट्ठिता कातब्बा''ति दस्सनत्थं तदनन्तरं सम्मासति देसिता । यस्मा पनेवं सूपट्ठिता सति समाधिस्सुपकारानुपकारानं धम्मानं गतियो समन्नेसित्वा पहोति एकत्तारम्मणे चित्तं समाधातुं, तस्मा सम्मासतिया अनन्तरं सम्मासमाधि देसितोति वेदितब्बो । एतेसं धम्मानं सच्छिकिरियायाति एतेसं सोतापत्तिफलादीनं पच्चक्खकिरियत्थाय ।
द्वे पब्बजितवत्थुवण्णना
३७६-३७७. एकमिदाहन्ति इदं कस्मा आरद्धं ? अयं किर राजा- “रूपं अत्ता''ति एवंलद्धिको, तेनस्स देसनाय चित्तं नाधिमुच्चति । अथ भगवता तस्स लद्धिया आविकरणत्थं एकं कारणं आहरितुं इदमारद्धं । तत्रायं सङ्खपत्थो – “अहं एकं समयं घोसितारामे विहरामि, तत्र वसन्तं मं ते द्वे पब्बजिता एवं पुच्छिंसु । अथाहं तेसं बुद्धप्पादं दस्सेत्वा तन्तिधम्मं नाम कथेन्तो इदमवोचं – “आवुसो, सद्धासम्पन्नो नाम कुलपुत्तो एवरूपस्स सत्थु सासने पब्बजितो, एवं तिविधं सीलं पूरेत्वा पठमज्झानादीनि पत्वा ठितो 'तं जीवन्तिआदीनि वदेय्य, युत्तं नु खो एतमस्सा''ति ? ततो तेहि “युत्त"न्ति वुत्ते “अहं खो पनेतं, आवुसो, एवं जानामि, एवं पस्सामि, अथ च पनाहं न वदामी''ति तं वादं पटिक्खिपित्वा उत्तरि खीणासवं दस्सेत्वा “इमस्स एवं वत्तुं न युत्त''न्ति अवोचं । ते मम वचनं सुत्वा अत्तमना अहेसुन्ति । एवं वुत्ते सोपि अत्तमनो
254
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org