________________
२५२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(६.३७३-३७४-३७५)
चतुअरियफलवण्णना
___३७३. तिण्णं संयोजनानन्ति सक्कायदिट्ठिआदीनं तिण्णं बन्धनानं । तानि हि वट्टदुक्खमये रथे सत्ते संयोजेन्ति, तस्मा संयोजनानीति वुच्चन्ति । सोतापन्नो होतीति मग्गसोतं आपन्नो होति । अविनिपातधम्मोति चतूसु अपायेसु अपतनधम्मो । नियतोति धम्मनियामेन नियतो । सम्बोधिपरायणोति उपरिमग्गत्तयसङ्खाता सम्बोधि परं अयनं अस्स, अनेन वा पत्तब्बाति सम्बोधिपरायणो ।
तनुत्ताति परियुट्ठानमन्दताय च कदाचि करहचि उप्पत्तिया च तनुभावा । ओरम्भागियानन्ति हेट्ठाभागियानं, ये हि बद्धो उपरि सुद्धावासभूमियं निब्बत्तितुं न सक्कोति। ओपपातिकोति सेसयोनिपटिक्खेपवचनमेतं । तत्थ . परिनिब्बायीति तस्मिं उपरिभवेयेव परिनिब्बानधम्मो | अनावत्तिधम्मोति ततो ब्रह्मलोका पुन पटिसन्धिवसेन अनावत्तनधम्मो । चेतोविमुत्तिन्ति चित्तविसुद्धिं, सब्बकिलेसबन्धनविमुत्तस्स अरहत्तफलचित्तस्सेतं अधिवचनं । पाविमुत्तिन्ति एत्थापि सब्बकिलेसबन्धनविमुत्ता अरहत्तफलपञ्जाव पाविमुत्तीति वेदितब्बा । दिवेव धम्मेति इमस्मिंयेव अत्तभावे | सयन्ति सामं । अभिञाति अभिजानित्वा । सच्छिकत्वाति पच्चक्खं कत्वा । अथ वा अभिञा सच्छिकत्वाति अभिज्ञाय अभिविसिटेन जाणेन सच्छिकरित्वातिपि अत्थो । उपसम्पज्जाति पत्वा पटिलभित्वा । इदं सुत्वा लिच्छविराजा चिन्तेसि - “अयं पन धम्मो न सकुणेन विय उप्पतित्वा, नापि गोधाय विय उरेन गन्त्वा सक्का पटिविज्झितुं, अद्धा पन इमं पटिविज्झन्तस्स पुब्बभागप्पटिपदाय भवितबं, पुच्छामि ताव न"न्ति ।
अरियअट्ठङ्गिकमग्गवण्णना
३७४-३७५. ततो भगवन्तं पुच्छन्तो “अत्थि पन भन्ते"तिआदिमाह । अट्ठनिकोति पञ्चङ्गिकं तुरियं विय अट्ठङ्गिको गामो विय च अट्ठङ्गमत्तोयेव हुत्वा अट्ठङ्गिको, न अङ्गतो अओ मग्गो नाम अस्थि । तेनेवाह - "सेय्यथिदं, सम्मार्दाि
म्मादिदि...पे०... सम्मासमाधी'ति । तत्थ सम्मादस्सनलक्खणा सम्मादिट्ठि। सम्मा अभिनिरोपनलक्खणो सम्मासङ्कप्पो। सम्मा परिग्गहणलक्खणा सम्मावाचा। सम्मा समुट्ठापनलक्खणो सम्माकम्मन्तो। सम्मा वोदापनलक्खणो सम्माआजीवो। सम्मा पग्गहलक्खणो सम्मावायामो। सम्मा उपट्ठानलक्खणा सम्मासति। सम्मा समाधानलक्खणो सम्मासमाधि । एतेसु एकेकस्स तीणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org