________________
(६.३६६-३७१-३७२)
ओट्ठद्धलिच्छवीवत्थुवण्णना
२५१
अत्थो । यं दिवसं आदि कत्वा नचिरं विहासिं तीणियेव वस्सानीति वुत्तं होति । अयं किर भगवतो पत्तचीवरं गण्हन्तो तीणि संवच्छरानि भगवन्तं उपट्टासि, तं सन्धाय एवं वदति । पियरूपानीति पियजातिकानि सातजातिकानि । कामूपसंहितानीति कामस्सादयुत्तानि । रजनीयानीति रागजनकानि । नो च खो दिब्बानि सद्दानीति कस्मा सुनक्खत्तो तानि न सुणाति ? सो किर भगवन्तं उपसङ्कमित्वा दिब्बचक्खुपरिकम्मं याचि, तस्स भगवा आचिक्खि, सो यथानुसिटुं पटिपन्नो दिब्बचक्खं उप्पादेत्वा देवतानं रूपानि दिस्वा चिन्तेसि "इमस्मिं सरीरसण्ठाने सद्देन मधुरेन भवितब्बं, कथं नु खो नं सुणेय्य"न्ति भगवन्तं उपसङ्कमित्वा दिब्बसोतपरिकम्मं पुच्छि। अयञ्च अतीते एकं सीलवन्तं भिक्खुं कण्णसक्खलियं पहरित्वा बधिरमकासि । तस्मा परिकम्मं करोन्तोपि अभब्बो दिब्बसोताधिगमाय । तेनस्स न भगवा परिकम्मं कथेसि । सो एत्तावता भगवति आघातं बन्धित्वा चिन्तेसि - “अद्धा समणस्स गोतमस्स एवं होति - 'अहम्पि खत्तियो अयम्पि खत्तियो, सचस्स आणं वड्डिस्सति, अयम्पि सब्बञ्जू भविस्सती'ति उसूयाय मय्हं न कथेसी"ति । सो अनुक्कमेन गिहिभावं पत्वा तमत्थं महालिलिच्छविनो कथेन्तो एवमाह ।
३६६-३७१. एकंसभावितोति एकंसाय एककोठ्ठासाय भावितो, दिब्बानं वा रूपानं दस्सनत्थाय दिब्बानं वा सद्दानं सवनत्थाय भावितोति अत्थो। तिरियन्ति अनुदिसाय । उभयंसभावितोति उभयंसाय उभयकोट्ठासाय भावितोति अत्थो । अयं खो महालि हेतूति अयं दिब्बानंयेव रूपानं दस्सनाय एकंसभावितो समाधि हेतु । इममत्थं सुत्वा सो लिच्छवी चिन्तेसि - “इदं दिब्बसोतेन सद्दसुणनं इमस्मिं सासने उत्तमत्थभूतं मछे इमस्स नून अत्थाय एते भिक्खू पञ्जासम्पि सट्ठिपि वस्सानि अपण्णकं ब्रह्मचरियं चरन्ति, यंनूनाहं दसबलं एतमत्थं पुच्छेय्य"न्ति ।
३७२. ततो तमत्थं पुच्छन्तो "एतासं नून, भन्ते"तिआदिमाह । समाधिभावनानन्ति एत्थ समाधियेव समाधिभावना, उभयंसभावितानं समाधीनन्ति अत्थो । अथ यस्मा सासनतो बाहिरा एता समाधिभावना, न अज्झत्तिका। तस्मा ता पटिक्खिपित्वा यदत्थं भिक्खू ब्रह्मचरियं चरन्ति, तं दस्सेन्तो भगवा "न खो महाली"तिआदिमाह ।
251
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org