________________
२५०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(६.३६२-३६४-३६५)
नीलपीतादिवण्णवत्थाभरणविलेपनपटिमण्डिताय तावतिंसपरिससप्पटिभागाय महतिया लिच्छविपरिसाय सद्धिं उपसङ्कमि। अकालो खो महालीति तस्स ओट्ठद्धस्स महालीति मूलनामं, तेन मूलनाममत्तेन नं थेरो महालीति आलपति । एकमन्तं निसीदीति पतिरूपासु रुक्खच्छायासु ताय लिच्छविपरिसाय सद्धिं रतनत्तयस्स वण्णं कथयन्तो निसीदि ।
___३६२. सीहो समणुद्देसोति आयस्मतो नागितस्स भागिनेय्यो सत्तवस्सकाले पब्बजित्वा सासने युत्तपयुत्तो “सीहो"ति एवंनामको सामणेरो, सो किर तं महापरिसं दिस्वा - “अयं परिसा महती, सकलं विहारं पूरेत्वा निसिन्ना, अद्धा भगवा अज्ज इमिस्सा परिसाय महन्तेन उस्साहेन धम्मं देसेस्सति, यंनूनाहं उपज्झायस्साचिक्खित्वा भगवतो महापरिसाय सन्निपतितभावं आरोचापेय्य"न्ति चिन्तेत्वा येनायस्मा नागितो तेनुपसङ्कमि । भन्ते कस्सपाति थेरं गोत्तेन आलपति । एसा जनताति एसो जनसमूहो ।
त्व व भगवतो आरोचेहीति सीहो किर भगवतो विस्सासिको, अयहि थेरो थूलसरीरो, तेनस्स सरीरगरुताय उट्ठाननिसज्जादीसु आलसियभावो ईसकं अप्पहीनो विय होति । अथायं सामणेरो भगवतो कालेन कालं वत्तं करोति । तेन नं थेरो “त्वम्पि दसबलस्स विस्सासिको'ति वत्वा गच्छ त्व वारोचेहीति आह। विहारपच्छायायन्ति विहारछायायं, कूटागारमहागेहच्छायाय फरितोकासेति अत्थो। सा किर कूटागारसाला दक्खिणुत्तरतो दीघा पाचीनमुखा, तेनस्सा पुरतो महती छाया पत्थटा होति, सीहो तत्थ भगवतो आसनं पञपेसि ।
३६३. अथ खो भगवा द्वारन्तरेहि चेव वातपानन्तरेहि च निक्खमित्वा विधावन्ताहि विप्फरन्तीहि छब्बण्णाहि बुद्धरस्मीहि संसूचितनिक्खमनो वलाहकन्तरतो पुण्णचन्दो विय कूटागारसालतो निक्खमित्वा पञत्तवरबुद्धासने निसीदि । तेन वुत्तं - “अथ खो भगवा विहारा निक्खम्म विहारपच्छायाय पञत्ते आसने निसीदी"ति ।
३६४-३६५. पुरिमानि, भन्ते, दिवसानि पुरिमतरानीति एत्थ हिय्यो दिवसं पुरिमं नाम, ततो परं पुरिमतरं । ततो पट्ठाय पन सब्बानि पुरिमानि चेव पुरिमतरानि च होन्ति । यदग्गेति मूलदिवसतो पट्ठाय यं दिवसं अग्गं परकोटिं कत्वा विहरामीति अत्थो, याव विहासिन्ति वुत्तं होति । इदानि तस्स परिमाणं दस्सेन्तो “नचिरं तीणि वस्सानी"ति आह । अथ वा यदग्गेति यं दिवसं अग्गं कत्वा नचिरं तीणि वस्सानि विहरामीतिपि
250
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org