________________
६. महालिसुत्तवण्णना
ब्राह्मणदूतवत्थुवण्णना
३५९. एवं मे सुतं एकं समयं भगवा वेसालियन्ति महालिसुत्तं । तत्रायं अपुब्बपदवण्णना । वेसालियन्ति पुनप्पुनं विसालभावूपगमनतो वेसालीति लद्धनामके नगरे | महावनेति बहिनगरे हिमवन्तेन सद्धिं एकाबद्धं हुत्वा ठितं सयं जातवनं अत्थि, यं महन्तभावेनेव महावनन्ति वुच्चति, तस्मिं महावने । कूटागारसालायन्ति तस्मिं वनसण्डे सङ्घारामं पतिट्ठपेसुं । तत्थ कण्णिकं योजेत्वा थम्भानं उपरि कूटागारसालासङ्क्षेपेन देवविमानसदिसं पासादं अकंसु, तं उपादाय सकलोपि सङ्घारामो “ कूटागारसाला’ति पञ्ञायित्थ। भगवा तं वेसालिं उपनिस्साय तस्मिं सङ्घारामे विहरति । तेन वुत्तं - “वेसालियं विहरति महावने कूटागारसालाय "न्ति । कोसलकाति कोसलरट्ठवासिनो | मागधकाति मगधरट्ठवासिनो | करणीयेनाति अवस्सं कत्तब्बकम्मेन । यहि अकातुम्पि वट्टति, तं किच्चन्ति वुच्चति, यं अवस्सं कातब्बमेव, तं करणीयं नाम ।
३६०. पटिसल्लीनो भगवाति नानारम्मणचारतो पटिक्कम्म सल्लीनो निलीनो, एकीभावं उपगम्म एकत्तारम्मणे झानरतिं अनुभवतीति अत्थो । तत्थेवाति तस्मिञ्ञेव विहारे। एकमन्तन्ति तस्मा ठाना अपक्कम्म तासु तासु रुक्खच्छायासु निसीदिंसु ।
ओद्धलिच्छवीवत्थुवण्णना
३६१. ओट्ठद्धोति अद्धोट्ठताय एवंलद्धनामो । महतिया लिच्छवीपरिसायाति पुरेभत्तं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा भगवतो सन्तिके उपोसथङ्गानि अधिट्ठहित्वा गन्धमालादीनि गाहापेत्वा उग्घोसनाय महतिं लिच्छविराजपरिसं सन्निपातापेत्वा ताय
Jain Education International
249
For Private & Personal Use Only
www.jainelibrary.org