________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा (५.३५४-३५८ - ३५४-३५८)
चेतोपरियत्राणं
पुब्बेनिवासानुस्सतिञाणं इच्छितिच्छितरूपदस्सनसमत्थताय;
आसवक्खयञाणं अतिपणीतलोकुत्तरमग्गसुखनिप्फादनसमत्थताय महप्फलन्ति वेदितब्बं । यस्मा पन अरहत्ततो विसिट्ठतरो अञ्ञो यज्ञो नाम नत्थि, तस्मा अरहत्तनिकूटेनेव देसनं समापेन्तो – “अयम्पि खो, ब्राह्मणा' 'तिआदिमाह ।
२४८
परेसं इच्छितिच्छितट्ठानसमनुस्सरणसमत्थताय;
सोळसविधचित्तजाननसमत्थताय; दिब्बचक्खु
कूटदन्तउपासकत्तपटिवेदनावण्णना
३५४-३५८. एवं वुत्तेति एवं भगवता वुत्ते देसनाय पसीदित्वा सरणं गन्तुकामो कूटदन्तो ब्राह्मणो - 'एतं अभिक्कन्तं भो, गोतमा 'तिआदिकं वचनं अवोच । उपवायतूति उपगन्त्वा सरीरदरथं निब्बापेन्तो तनुसीतलो वातो वायतूति । इदञ्च पन वत्वा ब्राह्मणो पुरिसं पेसेसि – “गच्छ, तात, यञ्ञवाटं पविसित्वा सब्बे ते पाणयो बन्धना मोचेही’ति । सो ‘“साधू'ति पटिस्सुणित्वा तथा कत्वा आगन्त्वा “मुत्ता भो, ते पाणयो”ति आरोचेसि। याव ब्राह्मणो तं पवत्तिं न सुणि, न ताव भगवा धम्मं देसेसि । कस्मा “ब्राह्मणस्स चित्ते आकुलभावो अत्थी'ति । सुत्वा पनस्स " बहू वत मे पाणा मोचिताति चित्तचारो विप्पसीदति । भगवा तस्स विप्पसन्नमनतं ञत्वा धम्मदेसनं आरभि । सन्धाय - 'अथ खो भगवा "तिआदि वृत्तं । पुन 'कल्लचित्त 'न्तिआदि आनुपुब्बिकथानुभावेन विक्खम्भितनीवरणतं सन्धाय वृत्तं । सेसं उत्तानत्थमेवाति ।
तं
44
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
कूटदन्तसुत्तवण्णना निट्ठिता ।
Jain Education International
248
For Private & Personal Use Only
www.jainelibrary.org