________________
(५.३५३-३५३)
निच्चदानअनुकुलयञवण्णना
२४७
कामेसुमिच्छाचारं पहाय...पे०... मुसावादं पहाय...पे०... सुरामेरयमज्जपमादट्ठानं पहाय...पे०... इमानि खो, भिक्खवे, पञ्च दानानि महादानानि अग्गज्ञानि...पे०... विझूही''ति (अ० नि० ३.८.३९) ।
इदञ्च पन सीलपञ्चकं - “अत्तसिनेहञ्च जीवितसिनेहञ्च परिच्चजित्वा रक्खिस्सामी"ति समादिन्नताय यज्ञोति वुच्चति । तत्थ किञ्चापि पञ्चसीलतो सरणगमनमेव जेट्टकं, इदं पन सरणगमनेयेव पतिट्ठाय रक्खितसीलवसेन महप्फलन्ति वुत्तं ।
३५३. इदम्पि सुत्वा ब्राह्मणो चिन्तेसि - “पञ्चसीलं नाम रक्खितुं गरुकं, अस्थि नु खो अजं किञ्चि ईदिसमेव हुत्वा इतो अप्पट्ठतरञ्च महप्फलतरञ्चा''ति । ततो तं पुच्छन्तो पुनपि- "अत्थि पन, भो गोतमा"तिआदिमाह । अथस्स भगवा तिविधसीलपारिपूरियं ठितस्स पठमज्झानादीनं यानं अप्पट्ठतरञ्च महप्फलतरञ्च दस्सेतुकामो बुद्धप्पादतो पट्टाय देसनं आरभन्तो “इध ब्राह्मणा''तिआदिमाह । तत्थ यस्मा हेट्ठा वुत्तेहि गुणेहि समन्नागतो पठमं झानं, पठमज्झानादीसु ठितो दुतियज्झानादीनि निब्बत्तेन्तो न किलमति, तस्मा तानि अप्पट्ठानि अप्पसमारम्भानि । यस्मा पनेत्थ पठमज्झानं एकं कप्पं ब्रह्मलोके आयुं देति । दुतियं अट्ठकप्पे । ततियं चतुसट्ठिकप्पे । चतुत्थं पञ्चकप्पसतानि । तदेव आकासानञ्चायतनादिसमापत्तिवसेन भावितं वीसति, चत्तालीसं, सट्ठि, चतुरासीति च कप्पसहस्सानि आयुं देति; तस्मा महप्फलतरञ्च महानिसंसतरञ्च । नीवरणादीनं पन पच्चनीकानं धम्मानं परिच्चत्तत्ता तं यज्ञन्ति वेदितब् ।
विपस्सनाञाणम्पि यस्मा चतुत्थज्झानपरियोसानेसु गुणेसु पतिट्ठाय निब्बत्तेन्तो न किलमति, तस्मा अप्पटुं अप्पसमारम्भं; विपस्सनासुखसदिसस्स पन सुखस्स अभावा महप्फलं । पच्चनीककिलेसपरिच्चागतो योति । मनोमयिद्धिपि यस्मा विपस्सनाञाणे पतिट्ठाय निब्बत्तेन्तो न किलमति, तस्मा अप्पट्ठा अप्पसमारम्भा; अत्तनो सदिसरूपनिम्मानसमत्थताय महप्फला। अत्तनो पच्चनीककिलेसपरिच्चागतो यो । इद्धिविधजाणादीनिपि यस्मा मनोमयजाणादीसु पतिट्ठाय निब्बत्तेन्तो न किलमति, तस अप्पट्ठानि अप्पसमारम्भानि, अत्तनो अत्तनो पच्चनीककिलेसप्पहानतो यज्ञो। इद्धिविधं पनेत्थ नानाविधविकुब्बनदस्सनसमत्थताय । दिब्बसोतं देवमनुस्सानं सद्दसवनसमत्थताय;
247
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org