________________
२४६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
पतिरूप”न्ति पाणातिपातादीनि न करोति, सम्पत्तवत्युं परिहरति । ततो आरका विरमति । तस्स सा विरति सम्पत्तविरतीति वेदितब्बा |
“अज्जतग्गे जीवितहेतुपि पाणं न हनामी "ति वा “पाणातिपाता विरमामी 'ति वा “वेरमणिं समादियामीति वा एवं सिक्खापदानि गण्हन्तस्स पन विरति समादानविरतीति वेदितब्बा |
(५.३५२ - ३५२ )
अरियसावकानं पन मग्गसम्पयुत्ता विरति सेतुघातविरति नाम । तत्थ पुरिमा द्वे विरतियो यं वोरोपनादिवसेन वीतिक्कमितब्बं जीवितिन्द्रियादिवत्थु तं आरम्मणं कत्वा पवत्तन्ति । पच्छिमा निब्बानारम्मणाव । एत्थ च यो पञ्च सिक्खापदानि एकतो गण्हति, तस्स एकस्मिं भिन्ने सब्बानि भिन्नानि होन्ति । यो एकेकं गण्हति, सो यं वीतिक्कमति, तदेव भिज्जति। सेतुघातविरतिया पन भेदो नाम नत्थि, भवन्तरेपि हि अरियसावको जीवितहेतुपि नेव पाणं हनति न सुरं पिवति । सचेपिस्स सुरञ्च खीरञ्च मिस्सेत्वा मुखे पक्खिपन्ति, खीरमेव पविसति, न सुरा । यथा किं ? कोञ्चसकुणानं खीरमिस्सके उदके खीरमेव पविसति ? न उदकं । इदं योनिसिद्धन्ति चे, इदं धम्मतासिद्धन्ति च वेदितब्बं । यस्मा पन सरणगमने दिट्ठिउजुककरणं नाम भारियं । सिक्खापदसमादाने पन विरतिमत्तकमेव । तस्मा एतं यथा वा तथा वा गण्हन्तस्सापि साधुकं गण्हन्तस्सापि अप्पट्ठतरञ्च अप्पसमारम्भतरञ्च । पञ्चसीलसदिसस्स पन दानस्स अभावतो एत्थ महप्फलता महानिसंसता च वेदितब्बा । वुत्तहेतं -
Jain Education International
“पञ्चिमानि, भिक्खवे, दानानि महादानानि अग्गञ्ञानि रत्तञ्ञानि वंसञ्जनि पोराणानि असंकिण्णानि असंकिण्णपुब्बानि न सङ्कियन्ति न सङ्कियिस्सन्ति अप्पटिकुट्ठानि समणेहि ब्राह्मणेहि विनूहि । कतमानि पञ्च ? इध, भिक्खवे, अरियसावको पाणातिपातं पहाय पाणातिपाता पटिविरतो होति । पाणातिपाता पटिविरतो, भिक्खवे, अरियसावको अपरिमाणानं सत्तानं अभयं देति, अवेरं देति अब्यापज्झं देति । अपरिमाणानं सत्तानं अभयं दत्वा अवेरं दत्वा अब्यापज्झं दत्वा अपरिमाणस्स अभयस्स अवेरस्स अब्यापज्झस्स भागी होति । इदं, भिक्खवे, पठमं दानं महादानं... पे०... विञ्जूहीति ।
चपरं,
भिक्खवे,
अरियसावको
अदिन्नादानं
पुन
246
For Private & Personal Use Only
पहाय...पे०...
www.jainelibrary.org