________________
निच्चदान अनुकुलयञ्ञवण्णना
विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं । तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो । विहारे कारये रम्मे, वासयेत्थ बहुस्सुते । ।
(५.३५०-३५१-३५२)
तस्मा अन्नञ्च पानञ्च वत्थसेनासनानि च । ददेय उजुभूतेसु, विप्पसन्नेन चेतसा । ।
ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं ।
यं सो धम्मं इधञ्ञय, परिनिब्बाति अनासवो 'ति । । ( चूळव० २९५)
सत्तरसानिसंसा वृत्ता । तस्मा एतं सलाकभत्ततो महफ्फलतरञ्च महानिसंसतरञ्चाति वेदितब्बं। सङ्घस्स पन परिच्चत्तत्ताव यज्ञोति वुच्चति । इदम्पि सुत्वा ब्राह्मणो चिन्तेसि - “धनपरिच्चागं कत्वा विहारदानं नाम दुक्करं, अत्तनो सन्तका हि काकणिकापि परस्स दुप्परिच्चजा, हन्दाहं इतोपि अप्पट्टतरञ्च अप्पसमारम्भतरञ्च यञ्ञ पुच्छामीति । ततो तं पुच्छन्तो– “अत्थि पन भो "तिआदिमाह ।
३५०-३५१. तत्थ यस्मा सकिं परिच्चत्ते प विहारे पुनपुनं छादनखण्डफुल्लप्पटिसङ्घरणादिवसेन किच्चं अत्थियेव, सरणं पन एकभिक्खुस्स वा सन्तिके सङ्घस्स वा गणस्स वा सकिं गहितं गहितमेव होति, नत्थि तस्स पुनप्पुनं कत्तब्बता, तस्मा तं विहारदानतो अप्पट्टतरञ्च अप्पसमारम्भतरञ्च होति । यस्मा च सरणगमनं नाम तिण्णं रतनानं जीवितपरिच्चागमयं पुञ्ञकम्मं सग्गसम्पत्तिं देति, तस्मा महप्फलतरञ्च महानिसंसतरञ्चाति वेदितब्बं । तिण्णं पन रतनानं जीवितपरिच्चागवसेन यञ्ञोति वुच्चति ।
२४५
३५२. इदं सुत्वा ब्राह्मणो चिन्तेसि - " अत्तनो जीवितं नाम परस्स परिच्चजितुं दुक्करं, अत्थि नु खो इतोपि अप्पट्टतरो यञ्ञो 'ति ततो तं पुच्छन्तो पुन "अस्थि पन, भो गोतमा "ति आदिमाह । तत्थ पाणातिपाता वेरमणीतिआदीसु वेरमणी नाम विरति । सा तिविधा होति – सम्पत्तविरति, समादानविरति सेतुघातविरतीति । तत्थ यो सिक्खापद अगहेत्वापि केवलं अत्तनो जातिगोत्तकुलापदेसादीनि अनुस्सरित्वा - "न मे इदं
Jain Education International
245
For Private & Personal Use Only
www.jainelibrary.org