________________
२४२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(५.३४५-३४६)
३४५. न रुक्खा छिज्जिंसु यूपत्थाय न दभा लूयिंसु बरिहिसत्थायाति ये यूपनामके महाथम्भे उस्सापेत्वा – “असुकराजा असुकामच्चो असुकब्राह्मणो एवरूपं नाम महायागं यजती''ति नामं लिखित्वा ठपेन्ति । यानि च दब्भतिणानि लायित्वा वनमालासङ्केपेन यञसालं परिक्खिपन्ति. भमियं वा पत्थरन्ति. तेपि न रुक्खा छिज्जिंस. न दब्भा लूयिंसु । किं पन गावो वा अजादयो वा हञिस्सन्तीति दस्सेति । दासाति अन्तोगेहदासादयो। पेस्साति ये पुब्बमेव धनं गहेत्वा कम्मं करोन्ति । कम्मकराति ये भत्तवेतनं गहेत्वा करोन्ति । दण्डतज्जिता नाम दण्डयट्ठिमुग्गरादीनि गहेत्वा- “कम्मं करोथ करोथा"ति एवं तज्जिता। भयतज्जिता नाम- सचे कम्मं करोसि, कुसलं । नो चे करोसि, छिन्दिस्साम वा बन्धिस्साम वा मारेस्साम वाति एवं भयेन तज्जिता । एते पन न दण्डतज्जिता, न भयतज्जिता, न अस्सुमुखा रोदमाना परिकम्मानि अकंसु । अथ खो पियसमुदाचारेनेव समुदाचरियमाना अकंसु । न हि तत्थ दासं वा दासाति, पेस्सं वा पेस्साति, कम्मकरं वा कम्मकराति आलपन्ति । यथानामवसेनेव पन पियसमुदाचारेन आलपित्वा इत्थिपुरिसबलवन्तदुब्बलानं अनुरूपमेव कम्मं दस्सेत्वा - “इदञ्चिदञ्च करोथा''ति वदन्ति । तेपि अत्तनो रुचिवसेनेव करोन्ति । तेन वुत्तं - "ये इच्छिंसु, ते अकंसुः ये न इच्छिंसु, न ते अकंसु। यं इच्छिंसु, तं अकंसुः यं न इच्छिंसु, न तं अकंसू"ति। सप्पितेलनवनीतदधिमधुफाणितेन चेव सो यो निट्ठानमगमासीति राजा किर बहिनगरस्स चतूसु द्वारेसु अन्तोनगरस्स च मज्झेति पञ्चसु ठानेसु महादानसालायो कारापेत्वा एकेकिस्साय सालाय सतसहस्सं सतसहस्सं कत्वा दिवसे दिवसे पञ्चसतसहस्सानि विस्सज्जेत्वा सूरियुग्गमनतो पट्ठाय तस्स तस्स कालस्स अनुरूपेहि सहत्थेन सुवण्णकटच्छु गहेत्वा पणीतेहि सप्पितेलादिसम्मिस्सेहेव यागुखज्जकभत्तब्यञ्जनपानकादीहि महाजनं सन्तप्पेसि। भाजनानि पूरेत्वा गण्हितुकामानं तथेव दापेसि । सायण्हसमये. पन वत्थगन्धमालादीहि सम्पूजेसि । सप्पिआदीनं पन महाचाटियो पूरापेत्वा - “यो यं परिभुञ्जितुकामो, सो तं परिभुञ्जतू''ति अनेकसतेसु ठानेसु ठपापेसि । तं सन्धाय वुत्तं- “सप्पितेलनवनीतदधिमधुफाणितेन चेव सो यो निट्ठानमगमासी''ति ।
३४६. पहूतं सापतेय्यं आदायाति बहुं धनं गहेत्वा । ते किर चिन्तेसुं- “अयं राजा सप्पितेलादीनि जनपदतो अनाहरापेत्वा अत्तनो सन्तकमेव नीहरित्वा महादानं देति । अम्हेहि पन ‘राजा न किञ्चि आहरापेती'ति न युत्तं तुण्ही भवितुं । न हि रञो घरे धनं अक्खयधम्ममेव, अम्हेसु च अदेन्तेसु को अञो रो दस्सति, हन्दस्स धनं
242
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org