________________
(५.३४७-३४९)
निच्चदानअनुकुलयञवण्णना
२४३
उपसंहरामा''ति ते गामभागेन च निगमभागेन च नगरभागेन च सापतेय्यं संहरित्वा सकटानि पूरेत्वा रो उपहरिंसु । तं सन्धाय – “पहूतं सापतेय्य''न्तिआदिमाह ।
३४७. पुरथिमेन यञवाटस्साति पुरथिमतो नगरद्वारे दानसालाय पुरत्थिमभागे । यथा पुरस्थिमदिसतो आगच्छन्ता खत्तियानं दानसालाय यागु पिवित्वा रो दानसालाय भजित्वा नगरं पविसन्ति । एवरूपे ठाने पट्टपेसुं। दक्खिणेन यञ्जवाटस्साति दक्खिणतो नगरद्वारे दानसालाय वुत्तनयेनेव दक्खिणभागे पट्टपेसुं । पच्छिमुत्तरेसुपि एसेव नयो ।
___३४८. अहो यो, अहो यञ्जसम्पदाति ब्राह्मणा सप्पिआदीहि निट्ठानगमनं सुत्वा - “यं लोके मधुरं, तदेव समणो गोतमो कथेति, हन्दस्स यजं पसंसामा"ति तुट्ठचित्ता पसंसमाना एवमाहंसु । तुण्हीभूतोव निसिनो होतीति उपरि वत्तब्बमत्थं चिन्तयमानो निस्सद्दोव निसिन्नो होति । अभिजानाति पन भवं गोतमोति इदं ब्राह्मणो परिहारेन पुच्छन्तो आह । इतरथा हि- "किं पन त्वं, भो गोतम, तदा राजा अहोसि, उदाहु पुरोहितो ब्राह्मणो''ति एवं उजुकमेव पुच्छयमानो अगारवो विय होति ।
निच्चदानअनुकुलयञवण्णना ३४९. अत्थि पन, भो गोतमाति - इदं ब्राह्मणो “सकलजम्बुदीपवासीनं उट्ठाय समुट्ठाय दानं नाम दातुं गरुकं सकलजनपदो च अत्तनो कम्मानि अकरोन्तो नस्सिस्सति, अस्थि नु खो अम्हाकम्पि इमम्हा या अज्ञो यो अप्पसमारम्भतरो चेव महप्फलतरो चा''ति एतमत्थं पुच्छन्तो आह। निच्चदानानीति धुवदानानि निच्चभत्तानि । अनुकुलयञानीति- “अम्हाकं पितुपितामहादीहि पवत्तितानी''ति कत्वा पच्छा दुग्गतपुरिसेहिपि वंसपरम्पराय पवत्तेतब्बानि यागानि, एवरूपानि किर सीलवन्ते उद्दिस्स निबद्धदानानि तस्मिं कुले दलिद्दापि न उपच्छिन्दन्ति ।।
तत्रिदं वत्थु - अनाथपिण्डिकस्स किर घरे पञ्च निच्चभत्तसतानि दीयिंसु । दन्तमयसलाकानि पञ्चसतानि अहेसुं । अथ तं कुलं अनुक्कमेन दालिद्दियेन अभिभूतं, एका तस्मिं कुले दारिका एकसलाकतो उद्धं दातुं नासक्खि । सापि पच्छा सेतवाहनरज्जं गन्त्वा खलं सोधेत्वा लद्धधर्छन तं सलाकं अदासि । एको थेरो रो आरोचेसि । राजा
243
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org