________________
चतुपरिक्खारादिवण्णना
चतुपरिक्खारादिवण्णना
३४१. सुजं पग्गण्हन्तानन्ति महायागपटिग्गण्हनट्टाने दानकटच्छ्रं पग्गहन्तानं । इमे हि चतूहीति एतेहि सुजातादीहि । एतेसु हि असति - “ एवं दुज्जातस्स संविधानेन पवत्तदानं कित्तकं कालं पवत्तिस्सती "तिआदीनि वत्वा उपसङ्कमितारो न होन्ति । गरहितब्बाभावतो पन उपसङ्कमन्तियेव। तस्मा इमानिपि परिक्खारा भवन्तीति वुत्तानि ।
(५.३४१-३४४)
३४२. तिस्सो विधा देसेसीति तीणि ठपनानि देसेसि। सो किर चिन्तेसि - “दानं ददमाना नाम तिण्णं ठानानं अञ्ञतरस्मिं चलन्ति हन्दाहं इमं राजानं तेसु ठानेसु पठमतरञेव निच्चलं करोमीति । तेनस्स तिस्सो विधा देसेसीति । सो भोतो रञोति इदं करणत्थे सामिवचनं । भोता रञ्ञति वा पाठो । विप्पटिसारो न करणीयोति "भोगानं विगमहेतुको पच्छानुतापो न कत्तब्बो, पुब्बचेतना पन अचला पतिट्ठपेतब्बा, एवहि दानं महप्फलं होती”ति दस्सेति । इतरेसुपि द्वीसु ठानेसु एसेव नयो । मुञ्चचेतनापि पच्छासमनुस्सरणचेतना च निच्चलाव कातब्बा । तथा अकरोन्तस्स दानं न महप्फलं होत, नापि उळारेसु भोगेसु चित्तं नमति, महारोरुवं उपपन्नस्स सेट्ठिगहपतिनो विय ।
"
३४३. दसहाकारेहीति दसहि कारणेहि । तस्स किर एवं अहोसि - सचायं राजा दुस्सीले दिस्वा – “नस्सति वत मे दानं यस्स मे एवरूपा दुस्सीला भुञ्जन्तीति सीलवन्तेसुपि विप्पटिसारं उप्पादेस्सति, दानं न महप्फलं भविस्सति । विप्पटिसारो च नाम दायकानं पटिग्गाहकतोव उप्पज्जति, हन्दस्स पठममेव तं विप्पटिसारं विनोदेमीति । तस्मा दसहाकारेहि उपच्छिज्जितुं युत्तं पटिग्गाहकेसुपि विप्पटिसारं विनोदेसीति । तेसञ्ञेव तेनाति तेसञ्ञेव तेन पापेन अनिट्ठो विपाको भविस्सति, न अञ्ञसन्ति दस्सेति । यजतं भवन्ति तु भवं । सज्जतन्ति विस्सज्जतु । अन्तरन्ति अब्भन्तरं ।
२४१
३४४. सोळसहि आकारेहि चित्तं सन्दस्सेसीति इध ब्राह्मणो रञ्ञो महादानानुमोदनं नाम आरद्धो । तत्थ सन्दस्सेसीति - 'इदं दानं दाता एवरूपं सम्पत्तिं लभती 'ति दस्सेत्वा दस्सेत्वा कथेसि | समादपेसीति तदत्थं समादत्वा कथेसि । समुत्सीति विप्पटिसारविनोदनेनस्स चित्तं वोदापेसि । सम्पहंसेसीति 'सुन्दरं ते कतं, महाराज, दानं ददमानेनाति श्रुतिं कत्वा कथेसि । वत्ता धम्मतो नत्थीति धम्मेन समेन कारणेन वत्ता नत्थि ।
Jain Education International
241
For Private & Personal Use Only
www.jainelibrary.org