________________
२४०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(५.३४०-३४०)
ते यञ्जकालोति दस्सेन्ता वदन्ति । अनुमतिपक्खाति अनुमतिया पक्खा, अनुमतिदायकाति अत्थो । परिक्खारा भवन्तीति परिवारा भवन्ति । “रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो"ति (सं० नि० ३.५.४) एत्थ पन अलङ्कारो परिक्खारोति वुत्तो ।
अट्ठपरिक्खारवण्णना ३४०. अट्टहङ्गेहीति उभतो सुजातादीहि अट्ठहि अङ्गेहि। यससाति आणाठपनसमत्थताय । सद्धोति दानस्स फलं अत्थीति सद्दहति । दायकोति दानसूरो । न सद्धामत्तकेनेव तिठ्ठति, परिच्चजितुम्पि सक्कोतीति अत्थो । दानपतीति यं दानं देति, तस्स पति हुत्वा देति, न दासो, न सहायो । यो हि अत्तना मधुरं भुञ्जति, परेसं अमधुरं देति, सो दानसङ्खातस्स देय्यधम्मस्स दासो हुत्वा देति । यो यं अत्तना भुञ्जति, तदेव देति, सो सहायो हुत्वा देति । यो पन अत्तना येन केनचि यापेति, परेसं मधुरं देति, सो पति जेट्ठको सामी हुत्वा देति, अयं तादिसोति अत्थो । समणब्राह्मणकपणद्धिकवणिब्बकयाचकानन्ति एत्थ समितपापा समणा, बाहितपापा ब्राह्मणा। कपणाति दुग्गता दलिद्दमनुस्सा। अधिकाति पथाविनो। वणिब्बकाति ये- "इ8 दिन्नं, कन्तं, मनापं, कालेन अनवज्जं दिन्नं, ददं चित्तं पसादेय्य, गच्छतु भवं ब्रह्मलोक''न्तिआदिना नयेन दानस्स वण्णं थोमयमाना विचरन्ति । याचकाति ये"पसतमत्तं देथ, सरावमत्तं देथा"तिआदीनि वत्वा याचमाना विचरन्ति । ओपानभूतोति उदपानभूतो। सब्बेसं साधारणपरिभोगो, चतुमहापथे खतपोक्खरणी विय हुत्वाति अत्थो । सुतजातस्साति एत्थ सुतमेव सुतजातं । अतीतानागतपच्चुप्पन्ने अत्थे चिन्तेतुन्ति एत्थ“अतीते पुञ्जस्स कतत्तायेव मे अयं सम्पत्ती''ति, एवं चिन्तेन्तो अतीतमत्थं चिन्तेतुं पटिबलो नाम होति । “इदानि पुजं कत्वाव अनागते सक्का सम्पत्तिं पापुणितु"न्ति चिन्तेन्तो अनागतमत्थं चिन्तेतं पटिबलो नाम होति। "इदं पञकम्मं नाम सप्परिसानं आचिण्णं. महञ्च भोगापि संविज्जन्ति. दायकचित्तम्पि अस्थि: हन्दाहं पञानि करोमी''ति चिन्तेन्तो पच्चुप्पन्नमत्थं चिन्तेतुं पटिबलो नाम होतीति वेदितब्बो। इति इमानीति एवं यथा वुत्तानि एतानि । एतेहि किर अट्ठहङ्गेहि समन्नागतस्स दानं सब्बदिसाहि महाजनो उपसङ्कमति । “अयं दुज्जातो कित्तकं कालं दस्सति, इदानि विप्पटिसारी हुत्वा उपच्छिन्दिस्सती"ति एवमादीनि चिन्तेत्वा न कोचि उपसङ्कमितब्बं मञति । तस्मा एतानि अट्ठङ्गानि परिक्खारा भवन्तीति वुत्तानि ।
240
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org