________________
(५.३३९-३३९)
चतुपरिक्खारवण्णना
२३९
कुदण्डकबन्धनन्ति एवमादीनि कत्वा गरहपापनेन । पब्बाजनायाति रट्ठतो नीहरणेन । समूहनिस्सामीति सम्मा हेतुना नयेन कारणेन ऊहनिस्सामि । हतावसेसकाति मतावसेसका । उस्सहन्तीति उस्साहं करोन्ति । अनुप्पदेतूति दिन्ने अप्पहोन्ते पुन अझम्पि बीजञ्च भत्तञ्च कसिउपकरणभण्डञ्च सब्बं देतूति अत्थो । पाभतं अनुष्पदेतूति सक्खिं अकत्वा पण्णे अनारोपेत्वा मूलच्छेज्जवसेन भण्डमूलं देतूति अत्थो । भण्डमूलस्स हि पाभतन्ति नामं । यथाह -
“अप्पकेनपि मेधावी, पाभतेन विचक्खणो। समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम''न्ति ।। (जा. १.१.४)
भत्तवेतनन्ति देवसिकं भत्तञ्चेव मासिकादिपरिब्बयञ्च तस्स तस्स कुसलकम्मसूरभावानुरूपेन ठानन्तरगामनिगमादिदानेन सद्धिं देतूति अत्थो । सकम्मपसुताति कसिवाणिज्जादीसु सकेसु कम्मेसु उय्युत्ता ब्यावटा । रासिकोति धनधानं रासिको । खेमद्विताति खेमेन ठिता अभया। अकण्टकाति चोरकण्टकरहिता । मुदा मोदमानाति मोदा मोदमाना । अयमेव वा पाठो, अञ्जमधे पमुदितचित्ताति अधिप्पायो । अपारुतघराति चोरानं अभावेन द्वारानि असंवरित्वा विवटद्वाराति अत्थो । एतदवोचाति जनपदस्स सब्बाकारेन इद्धफीतभावं ञत्वा एतं अवोच ।
चतुपरिक्खारवण्णना
३३९. तेन हि भवं राजाति ब्राह्मणो किर चिन्तेसि- “अयं राजा महादानं दातुं अतिविय उस्साहजातो। सचे पन अत्तनो अनुयन्ता खत्तियादयो अनामन्तेत्वा दस्सति । नास्स ते अत्तमना भविस्सन्ति; यथा दानं ते अत्तमना होन्ति, तथा करिस्सामी"ति । तस्मा "तेन हि भव"न्तिआदिमाह । तत्थ नेगमाति निगमवासिनो। जानपदाति जनपदवासिनो। आमन्तयतन्ति आमन्तेतु जानापेतु। यं मम अस्साति यं तुम्हाकं अनुजाननं मम भवेय्य । अमच्चाति पियसहायका । पारिसज्जाति सेसा आणत्तिकारका । यजतं भवं राजाति यजतु भवं, ते किर - अयं राजा “अहं इस्सरो"ति पसरह दानं अदत्वा अम्हे आमन्तेसि, अहोनेन सुटु कत''न्ति अत्तमना एवमाहंसु । अनामन्तिते पनस्स यजट्टानं दस्सनायपि न गच्छेय्युं । यञकालो महाराजाति देय्यधम्मस्मिहि असति महल्लककाले च एवरूपं दानं दातुं न सक्का, त्वं पन महाधनो चेव तरुणो च, एतेन
239
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org