________________
२३४
दीघनिकाये सीलक्खन्धवरगट्ठकथा
दस्सनत्थं - “ इमेसं पना "तिआदिमाह । एतदवोचुन्ति सचे जातिवण्णमन्तसम्पन्नो ब्राह्मणो न होति, अथ को चरहि लोके ब्राह्मणो भविस्सति ? नासेति नो अयं सोणदण्डो, हन्दस्स वादं पटिक्खिपिस्सामाति चिन्तेत्वा एतदवोचुं । अपवदतीति पटिक्खिपति | अनुपक्खन्दति अनुपविसति । इदं – “सचे त्वं पसादवसेन समणं गोतमं सरणं गन्तुकामो, गच्छ; मा ब्राह्मणस्स समयं भिन्दी 'ति अधिप्पायेन आहंसु ।
३१४. एतदवोचाति इमेसु ब्राह्मणेसु एवं एकप्पहारेनेव विरवन्तेसु " अयं कथा परियोसानं न गमिस्सति, हन्द ने निस्सद्दे कत्वा सोणदण्डेनेव सद्धिं कथेमी "ति चिन्तेत्वा - " एतं सचे खो तुम्हाक "न्तिआदिकं वचनं अवोच ।
Jain Education International
( ४.३१४-३१७)
३१५-३१६. सहधम्मेनाति सकारणेन । समसमोति ठपेत्वा एकदेससमत्तं समभावेन समो, सब्बाकारेन समोति अत्थो । अहमस्स मातापितरो जानामीति भगिनिया पुत्तस्स मातापितरो किं न जानिस्सति, कुलकोटिपरिदीपनं सन्धायेव वदति । मुसावादम्पि भणेय्याति अत्थभञ्जनकं मुसावादं कथेय्य । किं वण्णो करिस्सतीति अब्भन्तरे गुणे असति किं करिस्सति ? किमस्स ब्राह्मणभावं रक्खितुं सक्खिस्सतीति अत्थो । अथापि सिया पुन - “पकतिसीले ठितस्स ब्राह्मणभावं साधेन्ती 'ति एवम्पि सीलमेव साधेस्सति, तस्मिं हिस्स असति ब्राह्मणभावो नाहोसीति सम्मोहमत्तं वण्णादयो । इदं पन सुत्वा ते ब्राह्मणा - “सभावं आचरियो आह, अकारणाव मयं उज्झायिम्हा "ति तुम्ही अहेसुं ।
सीलपञ्ञकथावण्णना
३१७. ततो भगवा 'कथितो ब्राह्मणेन पञ्हो, किं पनेत्थ पतिट्ठातुं सक्खिस्सति, न सक्खिस्सती 'ति ? तस्स वीमंसनत्थं- “ इमेसं पन ब्राह्मणा " ति आदिमाह । सीलपरिधोताति सीलपरिसुद्धा । यत्थ सीलं तत्थ पञ्ञति यस्मिं पुग्गले सीलं, तत्थेव पञ्ञ, कुतो दुस्सीले पञ्ञा ? पञ्ञरहिते वा जळे एळमूगे कुतो सीलन्ति ? सीलपञ्ञणन्ति सीलञ्च पञ्ञाणञ्च सीलपञ्ञणं । पञ्ञाणन्ति पञ्ञयेव । एवमेतं ब्राह्मणाति भगवा ब्राह्मणस्स वचनं अनुजानन्तो आह । तत्थ सीलपरिधोता पञ्ञति चतुपारिसुद्धिसीलेन धोता । कथं पन सीलेन पञ्ञ धोवतीति ? यस्स पुथुज्जनस्स सीलं सट्ठिअसीतिवस्सानि अखण्ड होति, सो मरणकालेपि सब्बकिलेसे घातेत्वा सीलेन पञ्ञ धोवित्वा अरहत्तं गण्हाति । कन्दरसालपरिवेणे महासट्टिवस्सत्थेरो विय। थेरे किर मरणमञ्चे निपज्जित्वा बलववेदनाय
234
For Private & Personal Use Only
www.jainelibrary.org