________________
(४.३०६-३०८-३११-३१३)
सोणदण्डपरिवितक्कवण्णना
सोणदण्डपरिवितक्कवण्णना
३०६-३०८. तिरोवनसण्डगतस्साति अन्तोवनसण्डे गतस्स, विहारब्भन्तरं पविट्ठस्साति अत्थो । अञ्जलिं पणामेत्वाति एते उभतोपक्खिका, ते एवं चिन्तयिंसु - “सचे नो मिच्छादिट्टिका चोदेस्सन्ति - 'कस्मा तुम्हे समणं गोतमं वन्दित्था'ति ? तेसं - 'किं अञ्जलिमत्तकरणेनापि वन्दनं नाम होती 'ति वक्खाम । सचे नो सम्मादिट्टिका चोदेस्सन्ति - 'कस्मा तुम्हे भगवन्तं न वन्दित्था 'ति । 'किं सीसेन भूमियं पहरन्तेनेव वन्दनं नाम होति, ननु अञ्जलिकम्मम्पि वन्दनं एवाति वक्खामा "ति । नामगोत्तन्ति “भो, गोतम, अहं असुकस्स पुत्तो दत्तो नाम, मित्तो नाम, इधागतो 'ति वदन्ता नामं सावेन्ति नाम । “भो, गोतम, अहं वासेट्ठो नाम, कच्चानो नाम, इधागतो 'ति वदन्ता गोत्तंसावेन्ति नाम । एते किर दलिद्दा जिण्णा कुलपुत्ता " परिसमज्झे नामगोत्तवसेन पाकटा भविस्सामा "ति एवमकंसु । ये पन तुम्हीभूता निसीदिंसु, ते केराटिका चेव अन्धबाला च । तत्थ केराटिका - “एकं द्वे कथासल्लापेपि करोन्तो विस्सासिको होति, अथ विस्सा से सति एकं द्वे भिक्खा अदातुं न युत्त "न्ति ततो अत्तानं मोचेत्वा तुम्ही निसीदन्ति । अन्धबाला अञ्ञाणतायेव अवक्खित्तमत्तिकापिण्डो विय यत्थ कत्थचि तुम्हीभूता निसीदन्ति ।
ब्राह्मणपञ्ञत्तिवण्णना
३०९ - ३१०. चेतसा चेतोपरिवितक्कन्ति भगवा " अयं ब्राह्मणो आगतकालतो पट्ठाय अधोमुखो थद्धगत्तो किं चिन्तयमानो निसिन्नो, किं नु खो चिन्तेती 'ति आवज्जन्तो अत्तनो चेतसा तस्स चित्तं अञ्ञासि । तेन वुत्तं - “ चेतसा चेतोपरिवितक्कमञ्ञया "ति । विञीति विघातं आपज्जति । अनुविलोकेत्वा परिसन्ति भगवतो सकसमये पञ्हपुच्छनेन उदके मियमानो उक्खिपित्वा थले ठपितो विय समपस्सद्धकायचित्तो हुत्वा परिसं सङ्गण्हनत्थं दिट्ठिसञ्जानेनेव " उपधारेन्तु मे भोन्तो वचन "न्ति वदन्तो विय अनुविलोकेत्वा परिसं भगवन्तं एतदवोच ।
Jain Education International
२३३
३११-३१३. सुजं पग्गण्हन्तानन्ति यञ्ञयजनत्थाय सुजं गण्हन्तेसु ब्राह्मणेसु पठमो वा दुतियो वाति अत्थो । सुजाय दिय्यमानं महायागं पटिग्गण्हन्तानन्ति पोराणा । इति ब्राह्मणो सकसमयवसेन सम्मदेव पहं विस्सज्जे सि । भगवा पन विसेसतो उत्तमब्राह्मणस्स
233
For Private & Personal Use Only
www.jainelibrary.org