________________
(४.३१८-३१८)
सीलपआकथावण्णना
२३५
नित्थुनन्ते, तिस्समहाराजा “थेरं पस्सिस्सामीति गन्त्वा परिवेणद्वारे ठितो तं सदं सुत्वा पुच्छि – “कस्स सद्दो अय"न्ति ? थेरस्स नित्थुननसद्दोति । “पब्बज्जाय सट्ठिवस्सेन वेदनापरिग्गहमत्तम्पि न कतं, न दानि नं वन्दिस्सामी"ति निवत्तित्वा महाबोधिं वन्दितुं गतो। ततो उपट्ठाकदहरो थेरं आह - "किं नो, भन्ते, लज्जापेथ, सद्धोपि राजा विप्पटिसारी हुत्वा न वन्दिस्सामी''ति गतोति । कस्मा आवुसोति ? तुम्हाकं नित्थुननसदं सुत्वाति । “तेन हि मे ओकासं करोथा"ति वत्वा वेदनं विक्खम्भित्वा अरहत्तं पत्वा दहरस्स सनं अदासि- “गच्छावुसो, इदानि राजानं अम्हे वन्दापेही"ति । दहरो गन्त्वा – “इदानि किर थेरं, वन्दथा"ति आह । राजा संसुमारपतितेन थेरं वन्दन्तो"नाहं अय्यस्स अरहत्तं वन्दामि, पुथुज्जनभूमियं पन ठत्वा रक्खितसीलमेव वन्दामी"ति आह, एवं सीलेन पचं धोवति नाम । यस्स पन अब्भन्तरे सीलसंवरो नत्थि, उग्घाटित ताय पन चतुप्पदिकगाथापरियोसाने पञआय सीलं धोवित्वा सह पटिसम्भिदाहि अरहत्तं पापुणाति । अयं पञ्जाय सीलं धोवति नाम | सेय्यथापि सन्ततिमहामत्तो।
३१८. कतमं पन तं ब्राह्मणाति कस्मा आह ? भगवा किर चिन्तेसि - "ब्राह्मणा ब्राह्मणसमये पञ्चसीलानि 'सील'न्ति पञआपेन्ति, वेदत्तयउग्गहणपञा पञ्जाति । उपरिविसेसं न जानन्ति । यंनूनाहं ब्राह्मणस्स उत्तरिविसेसभूतं मग्गसीलं, फलसीलं, मग्गपञ्ज, फलपञञ्च दस्सेत्वा अरहत्तनिकूटेन देसनं निठ्ठपेय्य"न्ति । अथ नं कथेतुकम्यताय पुच्छन्तो- "कतमं पन तं, ब्राह्मण, सीलं कतमा सा पञ्जा"ति आह । अथ ब्राह्मणो– “मया सकसमयवसेन पञ्हो विस्सज्जितो । समणो पन मं गोतमो पुन निवत्तित्वा पुच्छति, इदानिस्साहं चित्तं परितोसेत्वा विस्सज्जितुं सक्कुणेय्यं वा न वा ? सचे न सक्खिस्सं पठमं उप्पन्नापि मे लज्जा भिज्जिस्सति । असक्कोन्तस्स पन न सक्कोमीति वचने दोसो नत्थी'"ति पुन निवत्तित्वा भगवतोयेव भारं करोन्तो "एत्तकपरमाव मय"न्तिआदिमाह । तत्थ एत्तकपरमाति एत्तकं सीलपञआणन्ति वचनमेव परमं अम्हाकं, ते मयं एत्तकपरमा, इतो परं एतस्स भासितस्स अत्थं न जानामाति अत्थो ।
अथस्स भगवा सीलपाय मूलभूतस्स तथागतस्स उप्पादतो पभुति सीलपाणं दस्सेतुं- "इध ब्राह्मण, तथागतो"तिआदिमाह । तस्सत्थो सामञफले वुत्तनयेनेव वेदितब्बो, अयं पन विसेसो, इध तिविधम्पि सीलं - “इदम्पिस्स होति सीलस्मि''न्ति एवं सीलमिच्चेव निय्यातितं पठमज्झानादीनि चत्तारि झानानि अत्थतो पासम्पदा । एवं
235
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org