________________
(३.२८६-२८६)
पुब्बकइसिभावानुयोगवण्णना
मन्तमेव । गीतन्ति अट्टकादीहि दसहि पोराणकब्राह्मणेहि सरसम्पत्तिवसेन सज्झायितं । पवुत्तन्ति अञ्ञेसं वुत्तं, वाचितन्ति अत्थो । समिहितन्ति समुपब्यूळ्हं रासिकतं, पिण्डं कत्वा ठपितन्ति अत्थो । तदनुगायन्तीति एतरहि ब्राह्मणा तं तेहि पुब्बे गीतं अनुगायन्ति अनुसज्झायन्ति । तदनुभासन्तीति तं अनुभासन्ति इदं पुरिमस्सेव वेवचनं । भासितमनुभासन्तीति तेहि भासितं सज्झायितं अनुसज्झायन्ति । वाचितमनुवाचेन्तीति हि अञ्ञेसं वाचितं अनुवाचेन्ति ।
सेय्यथिदन्ति ते कतमेहि अत्थो । अट्ठकोतिआदीनि तेसं नामानि । ते किर दिब्बेन चक्खुना ओलोकेत्वा परूपघातं अकत्वा कस्सपसम्मासम्बुद्धस्स भगवतो पावचनेन सह संसन्दित्वा मन्ते गन्धिंसु । अपरापरे पन ब्राह्मणा पाणातिपातादीनि पक्खिपित्वा तयो वेदे भिन्दित्वा बुद्धवचनेन सद्धिं विरुद्धे अकंसु । नेतं ठानं विज्जतीति येन त्वं इसि भवेय्यासि, एतं कारणं न विज्जति । इध भगवा यस्मा - "एस पुच्छियमानोपि, अत्तनो अवत्थरणभावं ञत्वा पटिवचनं न दस्सती 'ति जानाति, तस्मा पटि अगहेत्वाव तं इसिभावं पटिक्खिपि ।
२२१
२८६. इदानि यस्मा ते पोराणा दस ब्राह्मणा निरामगन्धा अनित्थिगन्धारजोजल्लधरा ब्रह्मचारिनो अरञ्ञायतने पब्बतपादेसु वनमूलफलाहारा वसिंसु । यदा कत्थचि गन्तुकामा होन्ति, इद्धिया आकासेनेव गच्छन्ति, नत्थि तेसं यानेन किच्चं । सब्बदिसासु च नेसं मेत्तादिब्रह्मविहारभावनाव आरक्खा होति, नत्थि तेसं पाकारपुरिसगुत्तीहि अत्थो । इमिना च अम्बट्ठेन सुतपुब्बा तेसं पटिपत्ति; तस्मा इमस्स साचरियकस्स तेसं पटिपत्तितो आरकभावं दस्सेतुं – “तं किं मञ्ञसि, अम्बट्ठा'' ति आदिमाह ।
Jain Education International
तत्थ विचितकाळकन्ति विचिनित्वा अपनीतकाळकं । वेठक तपस्साहीत दुस्सपट्टदुस्सवेणि आदीहि वेठकेहि नमितफासुकाहि । कुत्तवालेहीति सोभाकरणत्थं कप्पेतुं, युत्तट्ठानेसु कप्पितवालेहि । एत्थ च वळवानंयेव वाला कप्पिता, न रथानं, वळवपयुत्तत्ता पन रथापि ‘“कुत्तवाला'ति वृत्ता । उक्किण्णपरिखासूति खतपरिखासु । ओक्खत्पलिघा ठपितपलिघासु । नगरूपकारिकासूति एत्थ उपकारिकाति परेसं आरोहनिवारणत्थं समन्ता नगरं पाकारस्स अधोभागे कतसुधाकम्मं वुच्चति । इध पन ताहि उपकारिकाहि युत्तानि नगरानेव ‘“नगरूपकारिकायो’”ति अधिप्पेतानि । रक्खापेन्तीति तादिसेसु नगरेसु वसन्तापि अत्तानं रक्खापेन्ति। कङ्क्षाति ‘“सब्बञ्ञू, न सब्बञ्जू" ति एवं संसयो । विमतीति तस्सेव वेवचनं,
221
For Private & Personal Use Only
www.jainelibrary.org