________________
२२२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(३.२८७-२८८)
विरूपा मति, विनिच्छिनितुं असमत्थाति अत्थो । इदं भगवा “अम्बठ्ठस्स इमिना अत्तभावेन मग्गपातुभावो नत्थि, केवलं दिवसो वीतिवत्तति, अयं खो पन लक्खणपरियेसनत्थं आगतो, तम्पि किच्चं नस्सरति । हन्दस्स सतिजननत्थं नयं देमी''ति आह ।
ढेलक्खणदस्सनवण्णना
२८७. एवं वत्वा पन यस्मा बुद्धानं निसिन्नानं वा निपन्नानं वा कोचि लक्खणं परियेसितुं न सक्कोति, ठितानं पन चङ्कमन्तानं वा सक्कोति । आचिण्णञ्चेतं बुद्धानं लक्खणपरियेसनत्थं आगतभावं ञत्वा उट्ठायासना चङ्कमाधिट्टानं नाम, तेन भगवा उठायासना बहि निक्खन्तो। तस्मा अथ खो भगवातिआदि वुत्तं ।
समनेसीति गवेसि, एकं द्वेति वा गणयन्तो समानयि । येभुय्येनाति पायेन, बहुकानि अद्दस, अप्पानि न अद्दसाति अत्थो । ततो यानि न अद्दस तेसं दीपनत्थं वुत्तं - "ठपेत्वा द्वे"ति । कङ्घतीति “अहो वत पस्सेय्य''न्ति पत्थनं उप्पादेति । विचिकिच्छतीति ततो ततो तानि विचिनन्तो किच्छति न सक्कोति दटुं । नाधिमुच्चतीति ताय विचिकिच्छाय सन्निट्ठानं न गच्छति । न सम्पसीदतीति ततो- “परिपुण्णलक्खणो अय"न्ति भगवति पसादं नापज्जति । कङ्खाय वा दुब्बला विमति वुत्ता, विचिकिच्छाय मज्झिमा, अनधिमुच्चनताय बलवती, असम्पसादेन तेहि तीहि धम्मेहि चित्तस्स कालुसियभावो । कोसोहितेति वत्थिकोसेन पटिच्छन्ने । वत्थगुव्हेति अङ्गजाते भगवतो हि वरवारणस्सेव कोसोहितं वत्थगुहं सुवण्णवण्णं पदुमगब्भसमानं । तं सो वत्थपटिच्छन्नत्ता अपस्सन्तो, अन्तोमुखगताय च जिव्हाय पहूतभावं असल्लक्खेन्तो तेसु द्वीसु लक्खणेसु कवी अहोसि विचिकिच्छी।
___ २८८. तथारूपन्ति तं रूपं । किमेत्थ अञ्जेन वत्तब्बं ? वुत्तमेतं नागसेनत्थेरेनेव मिलिन्दरञा पुढेन - “दुक्करं, भन्ते, नागसेन, भगवता कतन्ति । किं महाराजाति ? महाजनेन हिरिकरणोकासं ब्रह्मायु ब्राह्मणस्स च अन्तेवासि उत्तरस्स च, बावरिस्स अन्तेवासीनं सोळसब्राह्मणानञ्च, सेलस्स ब्राह्मणस्स च अन्तेवासीनं तिसतमाणवानञ्च दस्सेसि, भन्तेति । न, महाराज, भगवा गुय्हं दस्सेसि | छायं भगवा दस्सेसि । इद्धिया अभिसङ्खरित्वा निवासननिवत्थं कायबन्धनबद्धं चीवरपारुतं छायारूपकमत्तं दस्सेसि महाराजाति । छायं दिढे सति दिट्ट्येव ननु, भन्तेति ? तिठ्ठतेतं, महाराज, हदयरूपं
222
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org