________________
२२०
दीघनिकाये सीलक्खन्धवट्ठकथा
(३.२८४-२८५)
सम्मुखा आवट्टनिं नाम विज्जं जानाति । यदा राजा महारहेन अलङ्कारेन अलङ्कतो होति, तदा रञो समीपे ठत्वा तस्स अलङ्कारस्स नामं गण्हति । तस्स राजा नामे गहिते न देमीति वत्तुं न सक्कोति । दत्वा पुन छणदिवसे अलङ्कारं आहरथाति वत्वा, नत्थि, देव, तुम्हेहि ब्राह्मणस्स दिन्नोति वुत्तो, “कस्मा मे दिन्नोति पुच्छि। ते अमच्चा ‘सो ब्राह्मणो सम्मुखा आवट्टनिमायं जानाति । ताय तुम्हे आवदे॒त्वा गहेत्वा गच्छती'ति आहंसु । अपरे रञा सह तस्स अतिसहायभावं असहन्ता आहंसु- “देव, एतस्स ब्राह्मणस्स सरीरे सङ्खफलितकुटुं नाम अस्थि । तुम्हे एतं दिस्वाव आलिङ्गथ परामसथ, इदञ्च कुटुं नाम कायसंसग्गवसेन अनुगच्छति, मा एवं करोथा'ति । ततो पट्ठाय तस्स राजा सम्मुखीभावं न देति।
यस्मा पन सो ब्राह्मणो पण्डितो खत्तविज्जाय कुसलो, तेन सह मन्तेत्वा कतकम्म नाम न विरुज्झति, तस्मा साणिपाकारस्स अन्तो ठत्वा बहि ठितेन तेन सद्धिं मन्तेति । तं सन्धाय वुत्तं "तिरो दुस्सन्तेन मन्तेती''ति । तत्थ तिरोदुस्सन्तेनाति तिरोदुस्सेन । अयमेव वा पाठो । धम्मिकन्ति अनवज्ज । पयातन्ति अभिहरित्वा दिन्नं । कथं तस्स राजाति यस्स रञो ब्राह्मणो ईदिसं भिक्खं पटिग्गण्हेय्य, कथं तस्स ब्राह्मणस्स सो राजा सम्मुखीभावम्पि न ददेय्य । अयं पन अदिन्नकं मायाय गण्हति, तेनस्स सम्मुखीभावं राजा न देतीति निट्ठमेत्थ गन्तब्बन्ति अयमेत्थ अधिप्पायो | "इदं पन कारणं ठपेत्वा राजानञ्चेव ब्राह्मणञ्च न अञ्जो कोचि जानाति । तदेतं एवं रहस्सम्पि पटिच्छन्नम्पि अद्धा सब्ब समणो गोतमोति निद्वं गमिस्सती''ति भगवा पकासेसि ।
२८४. इदानि अयञ्च अम्बट्ठो, आचरियो चस्स मन्ते निस्साय अतिमानिनो । तेन तेसं मन्तनिस्सितमाननिम्मदनत्थं उत्तर देसनं वड्डेन्तो तं किं मञ्जसि, अम्बट्ट, इध राजातिआदिमाह । तत्थ रथूपत्थरेति रथम्हि रञो ठानत्थं अत्थरित्वा सज्जितपदेसे । उग्गेहि वाति उग्गतुग्गतेहि वा अमच्चेहि । राज हीति अनभिसित्तकुमारेहि । किञ्चिदेव मन्तनन्ति असुकस्मिं देसे तळाकं वा मातिकं वा कातुं वट्टति, असुकस्मिं गामं वा निगमं वा नगरं वा निवेसेतुन्ति एवरूपं पाकटमन्तनं । तदेव मन्तनन्ति यं रञा मन्तितं तदेव । तादिसेहियेव सीसुक्खेपभमुक्खेपादीहि आकारेहि मन्तेय्य | राजभणितन्ति यथा रञा भणितं, तस्सत्थस्स साधनसमत्थं । सोपि तस्सत्थस्स साधनसमत्थमेव भणितं भणतीति अत्थो ।
२८५. पवत्तारोति पवत्तयितारो। येसन्ति येसं सन्तकं । मन्तपदन्ति वेदसङ्खातं
220
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org