________________
(३.२८१-२८२ - २८३)
पुब्बकइसिभावानुयोगवण्णना
ये “दिवसे दिवसे भिक्खापरियेट्ठि नाम दुक्खा पब्बजितस्सा "ति मुट्ठिपासाणेन अम्बाटकादीनं रुक्खानं तचं कोट्टेत्वा खादन्ति, ते अस्ममुट्ठिका नाम ।
ये पन " पासाणेन तचं कोट्टेत्वा विचरणं नाम दुक्खन्ति दन्तेहेव उब्बाटेत्वा खादन्ति, ते दन्तवक्कलिका नाम ।
ये " दन्तेहि उब्बाटेत्वा खादनं नाम दुक्खं पब्बजितस्सा'' ति लेड्डुदण्डादीहि पहरित्वा पतितानि फलानि परिभुञ्जन्ति, ते पवत्तफलभोजना नाम ।
२१९
ये पन "लेड्डुदण्डादीहि पातेत्वा परिभोगो नाम असारुप्पो पब्बजितस्सा "ति सयं पतितानेव पुप्फफलपण्डुपलासादीनि खादन्ता यापेन्ति, ते पण्डुपलासिका नाम ।
ते तिविधा - उक्कट्ठमज्झिममुदुकवसेन । तत्थ ये निसिन्नट्टानतो अनुट्ठाय हत्थेन पापुणनट्ठानेव पतितं गहेत्वा खादन्ति, ते उक्कट्ठा। ये एकरुक्खतो अञ्ञ रुक्खं न गच्छन्ति, ते मज्झिमा । ये तं तं रुक्खमूलं गन्त्वा परियेसित्वा खादन्ति, ते मुदुका ।
इमा पन अट्ठपि तापसपब्बज्जा इमाहि चतूहियेव सङ्गहं गच्छन्ति । कथं ? एतासु हि सपुत्तभरिया च उञ्छाचरिया च अगारं भजन्ति । अनग्गिपक्किका च असामपाका च अग्यागारं भजन्ति । अस्ममुट्ठिका च दन्तवक्कलिका च कन्दमूलफलभोजनं भजन्ति । पवत्तफलभोजना च पण्डुपलासिका च पवत्तफलभोजनं भजन्ति । तेन वुत्तं - " एत्तावता च भगवता सब्बापि तापसपब्बज्जा निद्दिट्ठा होन्ती 'ति ।
२८१-२८२. इदानि भगवा साचरियकस्स अम्बट्ठस्स विज्जाचरणसम्पदाय अपायमुखम्पि अप्पत्तभावं दस्सेतुं तं किं मञ्ञसि अम्बट्ठाति आदिमाह । तं उत्तानत्थमेव । अत्तना आपायिकोपि अपरिपूरमानोति अत्तना विज्जाचरणसम्पदाय आपायिकेनापि अपरिपूरमानेन ।
पुब्बकइसिभावानुयोगवण्णना
२८३. दत्तिकन्ति दिन्नकं । सम्मुखीभावम्पि न ददातीति कस्मा न ददाति ? सो किर
Jain Education International
219
For Private & Personal Use Only
www.jainelibrary.org