________________
२१८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(३.२८०-२८०)
कुदालपिटकन्ति कन्दमूलफलग्गहणत्थं कुदालञ्चेव पिटकञ्च । गामसामन्तं वाति विज्जाचरणसम्पदादीनि अनभिसम्भुणन्तो, कसिकम्मादीहि च जीवितं निप्फादेतुं दुक्खन्ति मञ्जमानो बहुजनकुहापनत्थं गामसामन्ते वा निगमसामन्ते वा अग्गिसालं कत्वा सप्पितेलदधिमधुफाणिततिलतण्डुलादीहि चेव नानादारूहि च होमकरणवसेन अग्गिं परिचरन्तो अच्छति।
चतुद्वारं अगारं करित्वाति चतुमुखं पानागारं कत्वा तस्स द्वारे मण्डपं कत्वा तत्थ पानीयं उपठ्ठपेत्वा आगतागते पानीयेन आपुच्छति । यम्पिस्स अद्धिका किलन्ता पानीयं पिवित्वा परितुट्ठा भत्तपुटं वा तण्डुलादीनि वा देन्ति, तं सब्बं गहेत्वा अम्बिलयागुआदीनि कत्वा बहुतरं आमिसगहणत्थं केसञ्चि अन्नं देति, केसञ्चि भत्तपचनभाजनादीनि । तेहिपि दिन्नं आमिसं वा पुब्बण्णादीनि वा गण्हति, तानि वड्डिया पयोजेति । एवं वड्डमानविभवो गोमहिंसदासीदासपरिग्गहं करोति, महन्तं कुटुम्बं सण्ठपेति । इमं सन्धायेतं वुत्तं - “चतुद्वारं अगारं करित्वा अच्छती"ति | "तमहं यथासत्ति यथाबलं पटिपूजेस्सामी"ति इदं पनस्स पटिपत्तिमुखं । इमिना हि मुखेन सो एवं पटिपज्जतीति । एत्तावता च भगवता सब्बापि तापसपब्बज्जा निद्दिट्ठा होन्ति।
कथं? अट्ठविधा हि तापसा- सपुत्तभरिया, उञ्छाचरिया, अनग्गिपक्किका, असामपाका, अस्ममुट्ठिका, दन्तवक्कलिका, पवत्तफलभोजना, पण्डुपलासिकाति । तत्थ ये केणियजटिलो विय कुटुम्बं सण्ठपेत्वा वसन्ति, ते सपुत्तभरिया नाम ।
ये पन “सपुत्तदारभावो नाम पब्बजितस्स अयुत्तो'"ति लायनमद्दनट्ठानेसु वीहिमुग्गमासतिलादीनि सङ्कड्डित्वा पचित्वा परिभुञ्जन्ति, ते उञ्छाचरिया नाम ।
ये “खलेन खलं विचरित्वा वीहिं आहरित्वा कोट्टेत्वा परिभुञ्जनं नाम अयुत्त"न्ति गामनिगमेसु तण्डुलभिक्खं गहेत्वा पचित्वा परिभुञ्जन्ति, ते अनग्गिपक्किका नाम ।
ये पन “किं पब्बजितस्स सामपाकेना''ति गामं पविसित्वा पक्कभिक्खमेव गण्हन्ति, ते असामपाका नाम ।
218
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org