________________
(३.२८०-२८०)
चतुअपायमुखकथावण्णना
चरणस्मि"न्ति अनिय्यातेत्वा “ इदम्पिस्स होति सीलस्मि "न्ति सीलवसेनेव निय्यातेसि । कस्मा ? तस्सपि हि किञ्चि किञ्चि सीलं अस्थि, तस्मा चरणवसेन निय्यातियमाने “मयम्पि चरणसम्पन्ना’”ति तत्थ तत्थेव लग्गेय्य । यं पन तेन सुपिनेपि न दिट्ठपुब्बं, तस्सेव वसेन निय्यातेन्तो पठमं झानं उपसम्पज्ज विहरति । इदम्पिस्स होति चरणस्मिं...पे०... चतुत्थं झानं उपसम्पज्ज विहरति, इदम्पिस्स होत चरणस्मिन्तिआदिमाह । एत्तावता अट्ठपि समापत्तियो चरणन्ति निय्यातिता होन्ति, विपस्सना आणतो पन पट्ठाय अट्ठविधापि पञ्ञा विज्जाति निय्यातिता ।
चतुअपायमुखकथावण्णना
२८०. अपायमुखानीति विनासमुखानि । अनभिसम्भुणमानोति असम्पापुणन्तो, अविसहमानो वा । खारिविधमादायाति एत्थ खारीति अरणी कमण्डलु सुजादयो तापसपरिक्खारा । विधोति काजो। तस्मा खारिभरितं काजमादायाति अत्थो । ये पन खारिविविधन्ति पठन्ति, "खारीति काजस्स नामं, विविधन्ति बहुकमण्डलुआदिपरिक्खार "न्ति वण्णयन्ति । पवत्तफलभोजनोति पतितफलभोजनो । परिचारकोति कप्पियकरणपत्तपटिग्गहणपादधोवनादिवत्तकरणवसेन परिचारको । कामञ्च गुणाधिकोपि खीणासवसामणेरो पुथुज्जनभिक्खुनो वुत्तनयेन परिचारको होति, अयं पन न तादिसो गुणवसेनपि वेय्यावच्चकरणवसेनपि लामकोयेव
-
कस्मा पन तापसपब्बज्जा सासनस्स विनासमुखन्ति वृत्ताति ? यस्मा गच्छन्तं गच्छन्तं सासनं तापसपब्बज्जावसेन ओसक्किस्सति । इमस्मिहि सासने पब्बजित्वा तिस्सो सिक्खा पूरेतुं असक्कोन्तं लज्जिनो सिक्खाकामा – “नत्थि तया सद्धिं उपोसथो वा पवारणा वा सङ्घकम्मं वा ति जिगुच्छित्वा परिवज्जेन्ति । सो “दुक्करं खुरधारूपमं सासने पटिपत्तिपूरणं दुक्खं तापसपब्बज्जा पन सुकरा चेव बहुजनसम्मता चा ''ति विब्भमित्वा तापसो होति । अञ्ञे तं दिवा - " किं तया कत "न्ति पुच्छन्ति । सो- "भारियं तुम्हाकं सासने कम्मं इध पन सछन्दचारिनो मयन्ति वदति । सोपि, यदि एवं अहम्पि एत्थेव पब्बजामीति तस्स अनुसिक्खन्तो तापसो होति । एवमपि अपीति कमेन तापसाव बहुका होन्ति । तेसं उप्पन्नकाले सासनं ओसक्कितं नाम भविस्सति । लोके एवरूपो बुद्धो नाम उप्पज्जि, तस्स ईदिसं नाम सासनं अहोसीति सुतमत्तमेव भविस्सति । इदं सन्धाय भगवा तापसपब्बज्जं सासनस्स विनासमुखन्ति आह ।
1
Jain Education International
२१७
217
For Private & Personal Use Only
-
www.jainelibrary.org