________________
२१६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(३.२७६-२७९)
२७६. इत्थिया वा इत्थिं करित्वाति इत्थिया वा इत्थिं परियेसित्वा । किस्मिञ्चिदेव पकरणेति किस्मिञ्चिदेव दोसे ब्राह्मणानं अयुत्ते अकत्तब्बकरणे । भस्सपुटेनाति भस्मपुटेन, सीसे छारिकं ओकिरित्वाति अत्थो ।
२७७. जनेतस्मिन्ति जनितस्मिं, पजायाति अत्थो । ये गोत्तपटिसारिनोति ये जनेतस्मिं गोत्तं पटिसरन्ति – “अहं गोतमो, अहं कस्सपो"ति, तेसु लोके गोत्तपटिसारीसु खत्तियो सेट्ठो । अनुमता मयाति मम सब्ब तञाणेन सद्धिं संसन्दित्वा देसिता मया अनुज्ञाता ।
पठमभाणवारवण्णना निविता ।
विज्जाचरणकथावण्णना
२७८. इमाय पन गाथाय विज्जाचरणसम्पन्नोति इदं पदं सुत्वा अम्बठ्ठो चिन्तेसि - "विज्जा नाम तयो वेदा, चरणं पञ्च सीलानि, तयिदं अम्हाकंयेव अस्थि, विज्जाचरणसम्पन्नो चे सेट्ठो, मयमेव सेट्ठा'ति निहँ गन्त्वा विज्जाचरणं पुच्छन्तो"कतमं पन तं, भो गोतम, चरणं, कतमा च पन सा विज्जा"ति आह । अथस्स भगवा तं ब्राह्मणसमये सिद्धं जातिवादादिपटिसंयुत्तं विज्जाचरणं पटिक्खिपित्वा अनुत्तरं विज्जाचरणं दस्सेतुकामो- “न खो अम्बट्ठा"तिआदिमाह । तत्थ जातिवादोति जाति आरब्भ वादो, ब्राह्मणस्सेविदं वट्टति, न सुद्दस्सातिआदि वचनन्ति अत्थो । एस नयो सब्बत्थ । जातिवादविनिबद्धाति जातिवादे विनिबद्धा। एस नयो सब्बत्थ ।
ततो अम्बट्ठो- “यत्थ दानि मयं लग्गिस्सामाति चिन्तयिम्ह, ततो नो समणो गोतमो महावाते थुसं धुनन्तो विय दूरमेव अवक्खिपि । यत्थ पन मयं न लग्गाम, तत्थ नो नियोजेसि । अयं नो विज्जाचरणसम्पदा ञातुं वट्टती"ति चिन्तेत्वा पुन विज्जाचरणसम्पदं पुच्छि । अथस्स भगवा समुदागमतो पभुति विज्जाचरणं दस्सेतुं- "इध अम्बट्ठ तथागतो"तिआदिमाह ।
२७९. एत्थ च भगवा चरणपरियापन्नम्पि तिविधं सीलं विभजन्तो “इदमस्स होति
216
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org