________________
(३.२७५-२७५)
खत्तियसेट्ठभाववण्णना
२१५
“दण्डकीरो किसवच्छतापसे अपरद्धस्स आवुधवुट्ठिया सकलरटुं विनटुं । नाळिकेरो पञ्चसु तापससतेसु अज्जुनो च अङ्गीरसे अपरद्धो पथविं भिन्दित्वा निरयं पविट्ठो''ति चिन्तयन्ता भयेन एतं सोत्थि, भद्दन्तेतिआदिवचनं अवोचुं ।
सोत्थि भविस्सति रजोति इदं वचनं कण्हो चिरं तुण्ही हुत्वा ततो अनेकप्पकारं याचीयमानो- “तुम्हाकं रञा मादिसस्स इसिनो खुरप्पं सन्नय्हन्तेन भारियं कम्म कत"न्तिआदीनि च वत्वा पच्छा अभासि । उन्द्रियिस्सतीति भिज्जिस्सति, थुसमुट्ठि विय विप्पकिरियिस्सतीति । इदं सो “जनं तासेस्सामी''ति मुसा भणति । सरसन्थम्भनमत्तेयेव हिस्स विज्जाय आनुभावो, न अञत्र । इतो परेसुपि वचनेसु एसेव नयो ।
पल्लोमोति पन्नलोमो । लोमहंसनमत्तम्पिस्स न भविस्सति । इदं किर सो “सचे मे राजा तं दारिकं दस्सती''ति पटिअं कारेत्वा अवच । कुमारे खुरप्पं पतिद्वपेसीति तेन "सरो ओतरतू''ति मन्ते परिवत्ति, ते कुमारस्स नाभियं पतिठ्ठपेसि । धीतरं अदासीति सीसं धोवित्वा अदासं भुजिस्सं कत्वा धीतरं अदासि, उळारे च तं ठाने ठपेसि । मा खो तुम्हे माणवकाति इदं पन भगवा- “एकेन पक्खेन अम्बठ्ठो सक्यानं आति होती''ति पकासेन्तो तस्स समस्सासनत्थं आह । ततो अम्बठ्ठो घटसतेन अभिसित्तो विय पस्सद्धदरथो हुत्वा समस्सासेत्वा समणो गोतमो मं "तोसेस्सामी''ति एकेन पक्खेन आतिं करोति, खत्तियो किराहमस्मी''ति चिन्तेसि।
खत्तियसे?भाववण्णना
२७५. अथ खो भगवा - “अयं अम्बट्ठो खत्तियोस्मी"ति सकं करोति, अत्तनो अखत्तियभावं न जानाति, हन्द नं जानापेस्सामीति खत्तियवंसं दस्सेतुं उत्तरिदेसनं वड्डेन्तो- "तं किं मञ्जसि अम्बट्ठा"तिआदिमाह । तत्थ इधाति इमस्मिं लोके । ब्राह्मणेसूति ब्राह्मणानं अन्तरे । आसनं वा उदकं वाति अग्गासनं वा अग्गोदकं वा । सद्धेति मतके उद्दिस्स कतभत्ते । थालिपाकेति मङ्गलादिभत्ते। यजेति यज्ञभत्ते । पाहुनेति पाहुनकानं कतभत्ते पण्णाकारभत्ते वा। अपि नुस्साति अपि नु अस्स खत्तियपुत्तस्स । आवटं वा अस्स अनावटं वाति, ब्राह्मणकञासु निवारणं भवेय्य वा नो वा, ब्राह्मणदारिकं लभेय्य वा न वा लभेय्याति अत्थो । अनुपपन्नोति खत्तियभावं अपत्तो, अपरिसुद्धोति अत्थो ।
215
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org