________________
२१२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(३.२६८-२६९)
यदा ता न्हानतित्थं आगच्छन्ति, तदा गन्त्वा यस्स या रुच्चति, सो तं गण्हतू''ति । ते तथेव गन्त्वा तासु न्हत्वा सीसं सुक्खापयमानासु यं यं इच्छिंसु, तं तं गहेत्वा नामं सावेत्वा अगमिंसु । सक्यराजानो सुत्वा "होतु, भणे, अम्हाकं आतका एव ते''ति तुण्ही अहेसुं । अयं सक्यकोलियानं उप्पत्ति । एवं तेसं सक्यकोलियानं अञमचं आवाहविवाहं करोन्तानं याव बुद्धकाला अनुपच्छिन्नोव वंसो आगतो। तत्थ भगवा सक्यवंसं दस्सेतुं - "ते रस्मा पब्बाजिता हिमवन्तपस्से पोक्खरणिया तीरे"तिआदिमाह। तत्थ सम्मन्तीति वसन्ति । सक्या वत भोति रट्ठस्मा पब्बाजिता अरजे वसन्तापि जातिसम्भेदमकत्वा कुलवंसं अनुरक्खितुं सक्या, समत्था, पटिबलाति अत्थो । तदग्गेति तं अग्गं कत्वा, ततो पट्टायाति अत्थो । सो च नेसं पुब्बपुरिसोति सो ओक्काको राजा एतेसं पुब्बपुरिसो । नत्थि एतेसं गहपतिवंसेन सम्भेदमत्तम्पीति ।
एवं सक्यवंसं पकासेत्वा इदानि अम्बट्ठवंसं पकासेन्तो- "रो खो पना"तिआदिमाह । कण्हं नाम जनेसीति काळवण्णं अन्तोकुच्छियंयेव सञ्जातदन्तं परूळ्हमस्सुदाठिकं पुत्तं विजायि । पब्याहासीति यक्खो जातोति भयेन पलायित्वा द्वारं पिधाय ठितेसु घरमानुसकेसु इतो चितो च विचरन्तो धोवथ मन्तिआदीनि वदन्तो उच्चासद्दमकासि ।
२६८. ते माणवका भगवन्तं एतदवोचुन्ति अत्तनो उपारम्भमोचनत्थाय – “एतं मा भवन्तिआदिवचनं अवोचुं । तेसं किर एतदहोसि - “अम्बट्ठो अम्हाकं आचरियस्स जेट्ठन्तेवासी, सचे मयं एवरूपे ठाने एकद्वेवचनमत्तम्पि न वक्खाम, अयं नो आचरियस्स सन्तिके अम्हे परिभिन्दिस्सती''ति उपारम्भमोचनत्थं एवं अवोचुं । चित्तेन पनस्स निम्मदभावं आकङ्घन्ति । अयं किर माननिस्सितत्ता तेसम्पि अप्पियोव । कल्याणवाक्करणोति मधुरवचनो । अस्मिं वचनेति अत्तना उग्गहिते वेदत्तयवचने । पटिमन्तेतुन्ति पुच्छितं पञ्हं पटिकथेतुं, विस्सज्जेतुन्ति अत्थो । एतस्मिं वा दासिपुत्तवचने । पटिमन्तेतुन्ति उत्तरं कथेतुं ।
२६९. अथ खो भगवाति अथ खो भगवा - "सचे इमे माणवका एत्थ निसिन्ना एवं उच्चासदं करिस्सन्ति, अयं कथा परियोसानं न गमिस्सति । हन्द, ने निस्सद्दे कत्वा अम्बद्वेनेव सद्धिं कथेमी''ति ते माणवके एतदवोच । तत्थ मन्तव्होति मन्तयथ । मया सद्धिं पटिमन्तेतूति मया सह कथेतु । एवं वुत्ते माणवका चिन्तयिंसु- “अम्बठ्ठो ताव दासिपुत्तोसीति वुत्ते पुन सीसं उक्खिपितुं नासक्खि । अयं खो जाति नाम दुज्जाना,
212
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org