________________
(३.२६७-२६७)
दासिपुत्तवादवण्णना
२११
विचरन्तो महन्तं सुसिररुक्खं दिस्वा तस्सब्भन्तरे सोळसहत्थप्पमाणं ओकासं सोधेत्वा द्वारञ्च वातपानञ्च योजेत्वा निस्सेणिं बन्धित्वा तत्थ वासं कप्पेसि। सो अङ्गारकटाहे अग्गिं कत्वा रत्तिं मिगसूकरादीनं सद्दे सुंणन्तो सयति । सो – “असुकस्मिं पदेसे सीहो सद्दमकासि, असुकस्मिं ब्यग्घोति सल्लक्खेत्वा पभाते तत्थ गन्त्वा विघासमंसं आदाय पचित्वा खादति।
अथेकदिवसं तस्मिं पच्चूससमये अग्गिं जालेत्वा निसिन्ने राजधीताय सरीरगन्धेन आगन्त्वा ब्यग्घो तस्मिं पदेसे पंसुं वियूहन्तो पदरे विवरमकासि, तेन च विवरेन सा ब्यग्घं दिस्वा भीता विस्सरमकासि । सो तं सदं सुत्वा - "इत्थिसद्दो एसो''ति च सल्लक्खेत्वा पातोव तत्थ गन्त्वा- "को एत्था'ति आह । मातुगामो सामीति । किं जातिकासीति ? ओक्काकमहाराजस्स धीता सामीति । निक्खमाति ? न सक्का सामीति । किं कारणाति ? छविरोगो मे अत्थीति । सो सब्बं पवत्तिं पुच्छित्वा खत्तियमानेन अनिक्खमन्तिं - "अहम्पि खत्तियो"ति अत्तनो खत्तियभावं जानापेत्वा निस्सेणिं दत्वा उद्धरित्वा अत्तनो वसनोकासं नेत्वा सयं परिभुत्तभेसज्जानियेव दत्वा नचिरस्सेव अरोगं सुवण्णवण्णं कत्वा ताय सद्धिं संवासं कप्पेसि | सा पठमसंवासेनेव गब्भं गण्हित्वा द्वे पुत्ते विजायि, पुनपि द्वेति, एवं सोळसक्खत्तुम्पि विजायि । एवं द्वत्तिंस भातरो अहेसुं । ते अनुपुब्बेन बुड्डिप्पत्ते पिता सब्बसिप्पानि सिक्खापेसि ।
अथेकदिवसं एको रामरञ्जो नगरवासी वनचरको पब्बते रतनानि गवेसन्तो राजानं दिस्वा सञ्जानित्वा आह- "जानामहं, देव, तुम्हे"ति । ततो नं राजा सब्बं पवत्तिं पुच्छि। तस्मिंयेव च खणे ते दारका आगमिंसु । सो ते दिस्वा- “के इमे''ति आह । "पुत्ता मे''ति च वुत्ते तेसं मातिकवंसं पुच्छित्वा – “लद्धं दानि मे पाभत"न्ति नगरं गन्त्वा रञो आरोचेसि | सो 'पितरं आनयिस्सामी'ति चतुरङ्गिनिया सेनाय तत्थ गन्त्वा पितरं वन्दित्वा - “रज्ज, देव, सम्पटिच्छाति याचि । सो- “अलं, तात, न तत्थ गच्छामि, इधेव मे इमं रुक्खं अपनेत्वा नगरं मापेही"ति आह । सो तथा कत्वा तस्स नगरस्स कोलरुक्खं अपनेत्वा कतत्ता कोलनगरन्ति च ब्यग्घपथे कतत्ता ब्यग्घपथन्ति चाति द्वे नामानि आरोपेत्वा पितरं वन्दित्वा अत्तनो नगरं अगमासि ।
ततो वयप्पत्ते कुमारे माता आह – “ताता, तुम्हाकं कपिलवत्थुवासिनो सक्या मातुला सन्ति । मातुलधीतानं पन वो एवरूपं नाम केसग्गहणं होति, एवरूपं दुस्सगहणं ।
211
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org