________________
(३.२७०-२७१)
दासिपुत्तवादवण्णना
२१३
सचे अझम्पि किञ्चि समणो गोतमो ‘त्वं दासो'ति वक्खति, को तेन सद्धिं अटुं करिस्सति । अम्बट्ठो अत्तना बद्धं पुटकं अत्तनाव मोचेतू''ति अत्तानं परिमोचेत्वा तस्सेव उपरि खिपन्ता - "सुजातो च भो गोतमा"तिआदिमाहंसु ।
२७०. सहधम्मिकोति सहेतुको सकारणो। अकामा ब्याकातब्बोति अत्तना अनिच्छन्तेनपि ब्याकरितब्बो, अवस्सं विस्सज्जेतब्बोति अत्थो । अञ्जन वा अनं पटिचरिस्ससीति अञ्जेन वचनेन अझं वचनं पटिचरिस्ससि अज्झोत्थरिस्ससि, पटिच्छादेस्ससीति अत्थो । यो हि “किं गोत्तो त्व"न्ति एवं पुट्ठो- “अहं तयो वेदे जानामी'"तिआदीनि वदति, अयं अञ्जन अचं पटिचरति नाम । पक्कमिस्ससि वाति पुच्छितं पञ्हं जानन्तोव अकथेतुकामताय उट्ठायासना पक्कमिस्ससि वा।
तुण्ही अहोसीति समणो गोतमो मं सामंयेव दासिपुत्तभावं कथापेतुकामो, सामं कथिते च दासो नाम जातोयेव होति । अयं पन द्वतिक्खत्तुं चोदेत्वा तुण्ही भविस्सति, ततो अहं परिवत्तित्वा पक्कमिस्सामीति चिन्तेत्वा तुण्ही अहोसि ।
२७१. वजिरं पाणिम्हि अस्साति वजिरपाणि। यक्खोति न यो वा सो वा यक्खो, सक्को देवराजाति वेदितब्बो। आदित्तन्ति अग्गिवण्णं । सम्पज्जलितन्ति सुट्ठ पज्जलितं । सजोतिभूतन्ति समन्ततो जोतिभूतं, एकग्गिजालभूतन्ति अत्थो । ठितो होतीति महन्तं सीसं, कन्दलमकुळसदिसा दाठा भयानकानि अक्खिनासादीनि एवं विरूपरूपं मापेत्वा ठितो ।
कस्मा पनेस आगतोति ? दिट्ठिविस्सज्जापनत्थं | अपि च – “अहञ्चेव खो पन धम्मं देसेय्यं, परे च मे न आजानेय्यु"न्ति एवं धम्मदेसनाय अप्पोस्सुक्कभावं आपन्ने भगवति सक्को महाब्रह्मना सद्धिं आगन्त्वा- “भगवा धम्मं देसेथ, तुम्हाकं आणाय अवत्तमाने मयं वत्तापेस्साम, तुम्हाकं धम्मचक्कं होतु, अम्हाकं आणाचक्क"न्ति पटिचं अकासि । तस्मा- “अज्ज अम्बटुं तासेत्वा पञ्हं विस्सज्जापेस्सामी"ति आगतो ।
भगवा चेव पस्सति अम्बट्ठो चाति यदि हि तं अञपि पस्सेय्यु, तं कारणं अगरु अस्स, “अयं समणो गोतमो अम्बटुं अत्तनो वादे अनोतरन्तं ञत्वा यक्खं आवाहेत्वा दस्सेसि, ततो अम्बठ्ठो भयेन कथेसी''ति वदेय्युं । तस्मा भगवा चेव पस्सति अम्बठ्ठो च । तस्स तं दिस्वाव सकलसरीरतो सेदा मुच्चिंसु । अन्तोकुच्छि विपरिवत्तमाना महारवं
213
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org