________________
२०८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(३.२६६-२६७)
ततियइब्भवादवण्णना
२६६. लटुकिकाति खेत्तलेड्डूनं अन्तरेनिवासिनी खुद्दकसकुणिका। कुलावकेति निवासनट्ठाने । कामलापिनीति यदिच्छकभाणिनी, यं यं इच्छति तं तं लपति, न तं कोचि हंसो वा कोञ्चो वा मोरो वा आगन्त्वा “किं त्वं लपसी'ति निसेधेति । अभिसज्जितुन्ति कोधवसेन लग्गितुं ।
एवं वुत्ते माणवो – “अयं समणो गोतमो अत्तनो आतके लटुकिकसदिसे कत्वा अम्हे हंसकोञ्चमोरसदिसे करोति, निम्मानो दानि जातो"ति मञमानो उत्तरि चत्तारो वण्णे दस्सेति ।
दासिपुत्तवादवण्णना
२६७. निम्मादेतीति निम्मदेति निम्माने करोति । यंनूनाहन्ति यदि पनाहं । “कण्हायनोहमस्मि, भो गोतमा''ति इदं किर वचनं अम्बठ्ठो तिक्खत्तुं महासद्देन अवोच । कस्मा अवोच? किं असुद्धभावं न जानातीति ? आम जानाति । जानन्तोपि भवपटिच्छन्नमेतं कारणं, तं अनेन न दिटुं। अपस्सन्तो महासमणो किं वक्खतीति मञ्जमानो मानथद्धताय अवोच। मातापेत्तिकन्ति मातापितूनं सन्तकं । नामगोत्तन्ति पण्णत्तिवसेन नामं, पवेणीवसेन गोत्तं । अनुस्सरतोति अनुस्सरन्तस्स कुलकोटि सोधेन्तस्स । अय्यपुत्ताति सामिनो पुत्ता । दासिपुत्तोति घरदासियाव पुत्तो। तस्मा यथा दासेन सामिनो उपसङ्कमितब्बा, एवं अनुपसङ्कमन्तं तं दिस्वा सक्या अनुजग्धिंसूति दस्सेति ।
__ इतो परं तस्स दासभावं सक्यानञ्च सामिभावं पकासेत्वा अत्तनो च अम्बट्ठस्स च कुलवंसं आहरन्तो सक्या खो पनातिआदिमाह । तत्थ दहन्तीति ठपेन्ति, ओक्काको नो पुब्बपुरिसोति, एवं करोन्तीति अत्थो । तस्स किर रञो कथनकाले उक्का विय मुखतो पभा निच्छरति, तस्मा तं “ओक्काको"ति सञ्जानिंसूति । पब्बाजेसीति नीहरि ।
इदानि ते नामवसेन दस्सेन्तो- “ओक्कामुख"न्तिआदिमाह । तत्रायं अनुपुब्बी कथा - पठमकप्पिकानं किर रञो महासम्मतस्स रोजो नाम पुत्तो अहोसि । रोजस्स वररोजो, वररोजस्स कल्याणो, कल्याणस्स वरकल्याणो, वरकल्याणस्स मन्धाता,मन्धातुस्स
208
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org