________________
(३.२६५-२६५)
दुतियइब्भवादवण्णना
२०७
चण्डाति माननिस्सितकोधयुत्ता। फरुसाति खरा । लहुसाति लहुका | अप्पकेनेव तुस्सन्ति वा दुस्सन्ति वा उदकपिढे अलाबुकटाहं विय अप्पकेनेव उप्लवन्ति । भस्साति बहुभाणिनो । सक्यानं मुखे विवटे अञस्स वचनोकासो नत्थीति अधिप्पायेनेव वदति | समानाति इदं सन्ताति पुरिमपदस्स वेवचनं । न सक्करोन्तीति न ब्राह्मणानं सुन्दरेनाकारेन करोन्ति । न गरुं करोन्तीति ब्राह्मणेसु गारवं न करोन्ति । न मानेन्तीति न मनेन पियायन्ति । न पूजेन्तीति मालादीहि नेसं पूजं न करोन्ति । न अपचायन्तीति अभिवादनादीहि नेसं अपचितिकम्मं नीचवुत्तिं न दस्सेन्ति तयिदन्ति तं इदं । यदिमे सक्याति यं इमे सक्या न ब्राह्मणे सक्करोन्ति...पे०... न अपचायन्ति, तं तेसं असक्कारकरणादि सब्बं न युतं, नानुलोमन्ति अत्थो ।
दुतियइब्भवादवण्णना
२६५. अपरद्धन्ति अपरज्झिंसु । एकमिदाहन्ति एत्थ इदन्ति निपातमत्तं । एकं अहन्ति अत्थो। सन्धागारन्ति रज्जअनुसासनसाला | सक्याति अभिसित्तराजानो। सक्यकुमाराति अनभिसित्ता। उच्चेसूति यथानुरूपेसु पल्लङ्कपीठकवेत्तासनफलकचित्तत्थरणादिभेदेसु । सञ्जग्घन्ताति उप्पण्डनवसेन महाहसितं हसन्ता। संकीळन्ताति हसितमत्त करणअङ्गुलिसङ्घट्टनपाणिप्पहारदानादीनि करोन्ता। मम व म ति एवमहं मामि, मम व अनुहसन्ति, न अञ्जन्ति ।
कस्मा पन ते एवमकंसूति ? ते किर अम्बट्ठस्स कुलवंसं जानन्ति । अयञ्च तस्मिं समये याव पादन्ता ओलम्बेत्वा निवत्थसाटकस्स एकेन हत्थेन दुस्सकण्णं गहेत्वा खन्धट्टिकं नामेत्वा मानमदेन मत्तो विय आगच्छति । ततो- “पस्सथ भो अम्हाकं दासस्स कण्हायनगोत्तस्स अम्बट्ठस्स आगमनकारणन्ति वदन्ता एवमकंसु | सोपि अत्तनो कुलवंसं जानाति । तस्मा "मम व मझे'ति तक्कयित्थ ।
आसनेनाति “इदमासनं, एत्थ निसीदाही'ति एवं आसनेन निमन्तनं नाम होति, तथा न कोचि अकासि ।
207
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org