________________
(३.२६७-२६७)
दासिपुत्तवादवण्णना
२०९
वरमन्धाता, वरमन्धातुस्स उपोसथो, उपोसथस्स वरो, वरस्स उपवरो, उपवरस्स मघदेवो, मघदेवस्स परम्पराय चतुरासीतिखत्तियसहस्सानि अहेसुं । तेसं पच्छतो तयो ओक्काकवंसा अहेसुं। तेसु ततियओक्काकस्स पञ्च महेसियो अहेसुं- हत्था, चित्ता, जन्तु, जालिनी, विसाखाति। एकेकिस्सा पञ्चपञ्चइत्थिसतपरिवारा। सब्बजेट्ठाय चत्तारो पुत्ताओक्कामुखो, करकण्डु, हथिनिको, सिनिसूरोति । पञ्च धीतरो- पिया, सुप्पिया, आनन्दा, विजिता, विजितसेनाति । इति सा नव पुत्ते विजायित्वा कालमकासि ।
अथ राजा अनं दहरिं अभिरूपं राजधीतरं आनेत्वा अग्गमहेसिट्ठाने ठपेसि । सा जन्तुं नाम पुत्तं विजायि । अथ नं पञ्चमदिवसे अलङ्करित्वा रञो दस्सेसि । राजा तुट्ठो तस्सा वरं अदासि । सा आतकेहि सद्धिं मन्तेत्वा पुत्तस्स रज्जं याचि । राजा- “नस्स, वसलि, मम पुत्तानं अन्तरायं इच्छसी"ति तज्जेसि । सा पुनप्पुनं रहो राजानं परितोसेत्वा – “महाराज, मुसावादो नाम न वट्टती"तिआदीनि वत्वा याचतियेव । अथ राजा पुत्ते आमन्तेसि- “अहं ताता, तुम्हाकं कनिटुं जन्तुकुमारं दिस्वा तस्स मातुया सहसा वरं अदासिं, सा पुत्तस्स रज्जं परिणामेतुं इच्छति । तुम्हे ठपेत्वा मङ्गलहत्थिं मङ्गलअस्सं मङ्गलरथञ्च यत्तके इच्छथ, तत्तके हथिअस्सरथे गहेत्वा गच्छथ । ममच्चयेन आगन्त्वा रज्जं करेय्याथा''ति, अट्ठहि अमच्चेहि सद्धिं उय्योजेसि |
ते नानप्पकारं रोदित्वा कन्दित्वा- “तात, अम्हाकं दोसं खमथा''ति राजानञ्चेव राजोरोधे च खमापेत्वा, "मयम्पि भातूहि सद्धिं गच्छामा''ति राजानं आपुच्छित्वा नगरा निक्खन्ता भगिनियो आदाय चतुरङ्गिनिया सेनाय परिवुता नगरा निक्खमिंसु । “कुमारा पितुअच्चयेन आगन्त्वा रज्जं कारेस्सन्ति, गच्छाम ने उपट्ठहामा"ति चिन्तेत्वा बहू मनुस्सा अनुबन्धिंसु । पठमदिवसे योजनमत्ता सेना अहोसि, दुतिये द्वियोजनमत्ता, ततिये तियोजनमत्ता । कुमारा मन्तयिंसु - “महा बलकायो, सचे मयं कञ्चि सामन्तराजानं महित्वा जनपदं गण्हेय्याम, सोपि नो नप्पसहेय्य । किं परेसं पीळाय कताय, महा अयं जम्बुदीपो, अरओ नगरं मापेस्सामा"ति हिमवन्ताभिमुखा गन्त्वा नगरवत्थु परियेसिसु । .
तस्मिञ्च समये अम्हाकं बोधिसत्तो ब्राह्मणमहासालकुले निब्बत्तित्वा कपिलब्राह्मणो नाम हुत्वा निक्खम्म इसिपब्बज्जं पब्बजित्वा हिमवन्तपस्से पोक्खरणिया तीरे साकवनसण्डे पण्णसालं मापेत्वा वसति । सो किर भुम्मजालं नाम विज्जं जानाति, याय उद्धं असीतिहत्थे आकासे, हट्ठा च भूमियम्पि गुणदोसं पस्सति । एतस्मिं पदेसे
209
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org