________________
२००
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(३.२५६-२५६)
__ सक्यपुत्तोति इदं पन भगवतो उच्चाकुलपरिदीपनं । सक्यकुला पब्बजितोति सद्धापब्बजितभावपरिदीपनं । केनचि पारिजुञ्जेन अनभिभूतो अपरिक्खीणंयेव तं कुलं पहाय सद्धाय पब्बजितोति वुत्तं होति । ततो परं वुत्तत्थमेव । तं खो पनातिआदि सामञफले वुत्तमेव । साधु खो पनाति सुन्दरं खो पन । अत्थावहं सुखावहन्ति वुत्तं होति । तथारूपानं अरहतन्ति यथारूपो सो भवं गोतमो, एवरूपानं यथाभूतगुणाधिगमेन लोके अरहन्तोति लद्धसद्धानं अरहतं । दस्सनं होतीति पसादसोम्मानि अक्खीनि उम्मीलेत्वा दस्सनमत्तम्पि साधु होतीति, एवं अज्झासयं कत्वा ।
अम्बट्ठमाणवकथा २५६. अज्झायकोति इदं - “न दानिमे झायन्ति, न दानिमे झायन्तीति खो, वासेठ्ठ, अज्झायका अज्झायका त्वेव ततियं अक्खरं उपनिब्बत्त"न्ति, एवं पठमकप्पिककाले झानविरहितानं ब्राह्मणानं गरहवचनं । इदानि पन तं अज्झायतीति अज्झायको। मन्ते परिवत्तेतीति इमिना अत्थेन पसंसावचनं कत्वा वोहरन्ति । मन्ते धारेतीति मन्तधरो।
तिण्णं वेदानन्ति इरुवेदयजुवेदसामवेदानं । ओट्टपहतकरणवसेन पारं गतोति पारगू। सह निघण्डुना च केटुभेन च सनिघण्डुकेटुभानं। निघण्डूति निघण्डुरुक्खादीनं वेवचनपकासकं सत्थं । केटुभन्ति किरियाकप्पविकप्पो कवीनं उपकारावहं सत्थं । सह अक्खरप्पभेदेन साक्खरप्पभेदानं। अक्खरप्पभेदोति सिक्खा च निरुत्ति च । इतिहासपञ्चमानन्ति आथब्बणवेदं चतुत्थं कत्वा इतिह आस, इतिह आसाति ईदिसवचनपटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्चमो एतेसन्ति इतिहासपञ्चमा, तेसं इतिहासपञ्चमानं वेदानं ।
पदं तदवसेसञ्च ब्याकरणं अधीयति वेदेति चाति पदको वेय्याकरणो। लोकायतं वुच्चति वितण्डवादसत्थं । महापुरिसलक्खणन्ति महापुरिसानं बुद्धादीनं लक्खणदीपकं द्वादससहस्सगन्थपमाणं सत्थं । यत्थ सोळससहस्सगाथापरिमाणा बुद्धमन्ता नाम अहेसुं, येसं वसेन इमिना लक्खणेन समन्नागता बुद्धा नाम होन्ति, इमिना पच्चेकबुद्धा, इमिना द्वे अग्गसावका, असीति महासावका, बुद्धमाता, बुद्धपिता, अग्गुपट्ठाको, अग्गुपट्टायिका, राजा चक्कवत्तीति अयं विसेसो पायति ।
200
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org