________________ (3.255-255) पोक्खरसातिवत्थुवण्णना 199 पोसावनियहत्थिअस्समोरमिगादिअनेकसत्तसमाकिण्णञ्चाति अत्थो / यस्मा पनेतं नगरं बहि दारुकठेहि चेव गेहसम्भारकडेहि च। यस्मा चस्सब्भन्तरे वट्टचतुरस्सादिसण्ठाना बहू पोक्खरणियो जलजकुसुमविचित्तानि च बहूनि अनेकानि तळाकानि उदकस्स निच्चभरितानेव होन्ति, तस्मा सतिणकट्ठोदकन्ति वुत्तं / सह धजेनाति सधनं पुब्बण्णापरण्णादिभेदं बहुधञसन्निचयन्ति अत्थो / एत्तावता यस्मिं नगरे ब्राह्मणो सेतच्छत्तं उस्सापेत्वा राजलीलाय वसति, तस्स समिद्धिसम्पत्ति दीपिता होति। राजतो लद्धं भोग्गं राजभोग्गं। केन दिन्नन्ति चे? रञा पसेनदिना कोसलेन दिन्नं / राजदायन्ति रञो दायभूतं, दायज्जन्ति अत्थो / ब्रह्मदेय्यन्ति सेट्ठदेय्यं, छत्तं उस्सापेत्वा राजसझेपेन भुजितब्बन्ति अत्थो। अथ वा राजभोग्गन्ति सब्बं छेज्जभेज्जं अनुसासन्तेन नदीतित्थपब्बतादीसु सुकं गण्हन्तेन सेतच्छत्तं उस्सापेत्वा रा हुत्वा भुजितब्बं / रञा पसेनदिना कोसलेन दिन्नं राजदायन्ति एत्थ तं नगरं रञा दिन्नत्ता राजदायं दायकराजदीपनत्थं पनस्स "रञा पसेनदिना कोसलेन दिन"न्ति इदं वुत्तं / ब्रह्मदेय्यन्ति सेट्ठदेय्यं / यथा दिन्नं न पुन गहेतब्बं होति, निस्सट्ठ परिच्चत्तं / एवं दिन्नन्ति अत्थो / अस्सोसीति सुणि उपलभि, सोतद्वारसम्पत्तवचननिग्घोसानुसारेन अासि / खोति अवधारणत्थे पदपूरणमत्ते वा निपातो / तत्थ अवधारणत्थेन अस्सोसि एव, नास्स कोचि सवनन्तरायो अहोसीति अयमत्थो वेदितब्बो / पदपूरणेन पन पदब्यञ्जनसिलिट्ठतामत्तमेव / इदानि यमत्थं ब्राह्मणो पोक्खरसाति अस्सोसि, तं पकासेन्तो– “समणो खलु भो गोतमो"तिआदिमाह / तत्थ समितपापत्ता समणोति वेदितब्बो। वुत्तज्हेतं- “समितास्स होन्ति पापका अकुसला धम्मा"तिआदि (म० नि० 1.434) / भगवा च अनुत्तरेन अरियमग्गेन समितपापो / तेनस्स यथाभूतगुणाधिगतमेतं नामं, यदिदं समणोति / खलूति अनुस्सवनत्थे निपातो। भोति ब्राह्मणजातिसमुदागतं आलपनमत्तं / वुत्तम्पि चेतं- “भोवादी नाम सो होति, सचे होति सकिञ्चनो'"ति (ध० प० 55) / गोतमोति भगवन्तं गोत्तवसेन परिकित्तेति / तस्मा समणो खलु भो गोतमोति एत्थ समणो किर भो गोतमगोत्तोति एवमत्थो दट्ठब्बो / 199 Jain Education International For Private & Personal Use Only www.jainelibrary.org