________________ 198 दीघनिकाये सीलक्खन्धवग्गट्ठकथा (3.255-255) पोक्खरसातीति इदं तस्स नामं / कस्मा पोक्खरसातीति वुच्चति / तस्स किर कायो सेतपोक्खरसदिसो. देवनगरे उस्सापितरजततोरणं विय सोभति। सीसं पनस्स काळवणं इन्दनीलमणिमयं विय / मस्सुपि चन्दमण्डले काळमेघराजि विय खायति / अक्खीनि नीलुप्पलसदिसानि / नासा रजतपनाळिका विय सुवट्टिता सुपरिसुद्धा / हत्थपादतलानि चेव मुखद्वारञ्च कतलाखारसपरिकम्मं विय सोभति, अतिविय सोभग्गप्पत्तो ब्राह्मणस्स अत्तभावो / अराजके ठाने राजानं कातुं युत्तमिमं ब्राह्मणं / एवमेस सस्सिरिको। इति नं पोक्खरसदिसत्ता पोक्खरसातीति सञ्जानन्ति / अयं पन कस्सपसम्मासम्बुद्धकाले तिण्णं वेदानं पारगू दसबलस्स दानं दत्वा धम्मदेसनं सुत्वा देवलोके निब्बत्ति / सो ततो मनुस्सलोकमागच्छन्तो मातुकुच्छिवासं जिगुच्छित्वा हिमवन्तपदेसे महासरे पदुमगब्भे निब्बत्ति / तस्स च सरस्स अविदूरे तापसो पण्णसालाय वसति / सो तीरे ठितो तं पदुमं दिस्वा- “इदं पदुमं अवसेसपदुमेहि महन्ततरं / पुप्फितकाले नं गहेस्सामी''ति चिन्तेसि / तं सत्ताहेनापि न पुप्फति / तापसो कस्मा नु खो इदं सत्ताहेनापि न पुप्फति / हन्द नं गहेस्सामीति ओतरित्वा गण्हि / तं तेन नाळतो छिन्नमत्तंयेव पुप्फितं / अथस्सब्भन्तरे सुवण्णचुण्णपिञ्जरं विय रजतबिम्बकं पदुमरेणुपिञ्जरं सेतवण्णं दारकं अद्दस / सो महापुञो एस भविस्सति / हन्द नं पटिजग्गामीति पण्णसालं नेत्वा पटिजग्गित्वा सत्तवस्सकालतो पट्ठाय तयो वेदे उग्गण्हापेसि / दारको तिण्णं वेदानं पारं गन्त्वा पण्डितो ब्यत्तो जम्बुदीपे अग्गब्राह्मणो अहोसि / सो अपरेन समयेन रो कोसलस्स सिप्पं दस्सेसि / अथस्स सिप्पे पसन्नो राजा उक्कटुं नाम महानगरं ब्रह्मदेय्यं अदासि / इति नं पोक्खरे सयितत्ता पोक्खरसातीति सञ्जानन्ति / उक्कटुं अज्झावसतीति उक्कट्ठनामके नगरे वसति / अभिभवित्वा वा आवसति / तस्स नगरस्स सामिको हुत्वा याय मरियादाय तत्थ वसितब्बं, ताय मरियादाय वसि / तस्स किर नगरस्स वत्थु उक्का ठपेत्वा उक्कासु जलमानासु अग्गहेसुं, तस्मा तं उक्कट्ठन्ति वुच्चति / ओक्कट्ठन्तिपि पाठो, सोयेवत्थो / उपसग्गवसेन पनेत्थ भुम्मत्थे उपयोगवचनं वेदितब्बं / तस्स अनुपयोगत्ता च सेसपदेसु। तत्थ लक्खणं सद्दसत्थतो परियेसितब्बं / सत्तुस्सदन्ति सत्तेहि उस्सदं, उस्सन्नं बहुजनं आकिण्णमनुस्सं / 198 Jain Education International For Private & Personal Use Only www.jainelibrary.org