________________ (3.255-255) पोक्खरसातिवत्थुवण्णना 197 दुतियं झानं...पे०... नेवसञानासायतनसमापत्तिं पटिलभिस्सन्तीति वा। अपरेहिपि सोतापत्तिफलं...पे०... अरहत्तफलं सच्छिकरिस्सन्तीति वाति / अयं अतुरितचारिका, इध चारिकाति अधिप्पेता / सा पनेसा दुविधा होति- अनिबद्धचारिका च निबद्धचारिका च / तत्थ यं गामनिगमनगरपटिपाटिवसेन चरति, अयं अनिबद्धचारिका नाम / यं पनेकस्सेव बोधनेय्यसत्तस्सत्थाय गच्छति, अयं निबद्धचारिका नाम / एसा इध अधिप्पेता / तदा किर भगवतो पच्छिमयामकिच्चपरियोसाने दससहस्सिलोकधातुया जाणजालं पत्थरित्वा बोधनेय्यबन्धवे ओलोकेन्तस्स पोक्खरसातिब्राह्मणो सब्ब तज्ञाणजालस्स अन्तो पविट्ठो। अथ भगवा अयं ब्राह्मणो मय्हं आणजाले पञ्चायति, “अस्थि नु ख्वस्स उपनिस्सयो"ति वीमंसन्तो सोतापत्तिमग्गस्स उपनिस्सयं दिस्वा- “एसो मयि एतं जनपदं गते लक्खणपरियेसनत्थं अम्बटुं अन्तेवासिं पहिणिस्सति, सो मया सद्धिं वादपटिवादं कत्वा नानप्पकारं असब्भिवाक्यं वक्खति, तमहं दमेत्वा निब्बिसेवनं करिस्सामि / सो आचरियस्स कथेस्सति, अथस्साचरियो तं कथं सुत्वा आगम्म मम लक्खणानि परियेसिस्सति, तस्साहं धम्मं देसेस्सामि। सो देसनापरियोसाने सोतापत्तिफले पतिट्टहिस्सति / देसना महाजनस्स सफला भविस्सती"ति पञ्चभिक्खुसतपरिवारो तं जनपदं पटिपन्नो / तेन वुत्तं - “कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घन सद्धिं पञ्चमत्तेहि भिक्खुसतेही''ति / येन इच्छानङ्गलन्ति येन दिसाभागेन इच्छानङ्गलं अवसरितब्बं / यस्मिं वा पदेसे इच्छानङ्गलं / इज्झानङ्गलन्तिपि पाठो। तदवसरीति तेन अवसरि, तं वा अवसरि / तेन दिसाभागेन गतो, तं वा पदेसं गतोति अत्थो / इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डेति इच्छानङ्गलं उपनिस्साय इच्छानङ्गलवनसण्डे सीलखन्धावारं बन्धित्वा समाधिकोन्तं उस्सापेत्वा सब्ब ताणसरं परिवत्तयमानो धम्मराजा यथाभिरुचितेन विहारेन विहरति / पोक्खरसातिवत्थुवण्णना 255. तेन खो पन समयेनाति येन समयेन भगवा तत्थ विहरति, तेन समयेन, तस्मिं समयेति अयमत्थो / ब्रह्म अणतीति ब्राह्मणो, मन्ते सज्झायतीति अत्थो / इदमेव हि जातिब्राह्मणानं निरुत्तिवचनं / अरिया पन बाहितपापत्ता ब्राह्मणाति वुच्चन्ति / 197 Jain Education International For Private & Personal Use Only www.jainelibrary.org