________________ 196 दीघनिकाये सीलक्खन्धवग्गट्ठकथा (3.254-254) छयोजनसतिकं, अन्तोमण्डलं तियोजनसतिकं / यदा महामण्डले चारिकं चरितुकामो होति, महापवारणाय पवारेत्वा पाटिपददिवसे . महाभिक्खुसङ्घपरिवारो निक्खमति / समन्ता योजनसतं एककोलाहलं होति / पुरिमं पुरिमं आगता निमन्तेतुं लभन्ति / इतरेसु द्वीसु मण्डलेसु सक्कारो महामण्डले ओसरति / तत्थ भगवा तेसु तेसु गामनिगमेसु एकाहं द्वीहं वसन्तो महाजनं आमिसप्पटिग्गहेन अनुग्गण्हन्तो धम्मदानेन चस्स विवट्टसन्निस्सितं कुसलं वड्वेन्तो नवहि मासेहि चारिकं परियोसापेति / सचे पन अन्तोवस्से भिक्खून समथविपस्सना तरुणा होन्ति, महापवारणाय अपवारेत्वा पवारणासङ्गहं दत्वा कत्तिकपुण्णमायं पवारेत्वा मिगसिरस्स पठमपाटिपददिवसे महाभिक्खुसङ्घपरिवारो निक्खमित्वा मज्झिममण्डले ओसरति / अओनपि कारणेन मज्झिममण्डले चारिकं चरितुकामो चतुमासं वसित्वाव निक्खमति / वुत्तनयेनेव इतरेसु द्वीसु मण्डलेसु सक्कारो मज्झिममण्डले ओसरति / भगवा पुरिमनयेनेव लोकं अनुग्गण्हन्तो अट्ठहि मासेहि चारिकं परियोसापेति / सचे पन चतुमासं वुत्थवस्सस्सापि भगवतो वेनेय्यसत्ता अपरिपक्किन्द्रिया होन्ति, तेसं इन्द्रियपरिपाकं आगमयमानो अपरम्प एकमासं वा द्वितिचतुमासं वा तत्थेव वसित्वा महाभिक्खुसङ्घपरिवारो निक्खमति / वुत्तनयेनेव इतरेसु द्वीसु मण्डलेसु सक्कारो अन्तोमण्डले ओसरति / भगवा पुरिमनयेनेव लोकं अनुग्गण्हन्तो सत्तहि वा छहि वा पञ्चहि वा चतूहि वा मासेहि चारिकं परियोसापेति / इति इमेसु तीसु मण्डलेसु यत्थ कत्थचि चारिकं चरन्तो न चीवरादिहेतु चरति / अथ खो ये दुग्गतबालजिण्णब्याधिता, ते कदा तथागतं आगन्त्वा पस्सिस्सन्ति / मयि पन चारिकं चरन्ते महाजनो तथागतस्स दस्सनं लभिस्सति / तत्थ केचि चित्तानि पसादेस्सन्ति, केचि मालादीहि पूजेस्सन्ति, केचि कटच्छुभिक्खं दस्सन्ति, केचि मिच्छादस्सनं पहाय सम्मादिट्ठिका भविस्सन्ति / तं नेसं भविस्सति दीघरत्तं हिताय सुखायाति / एवं लोकानुकम्पकाय चारिकं चरति / अपि च चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति, जङ्घविहारवसेन सरीरफासुकत्थाय, अत्थुप्पत्तिकालाभिकङ्घनत्थाय, भिक्खूनं सिक्खापदपञापनत्थाय, तत्थ तत्थ परिपाकगतिन्द्रिये बोधनेय्यसत्ते बोधनत्थायाति / अपरेहिपि चतूहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति बुद्धं सरणं गच्छिस्सन्तीति वा, धम्मं, सद्धं सरणं गच्छिस्सन्तीति वा, महता धम्मवस्सेन चतस्सो परिसा सन्तप्पेस्सामीति वा / अपरेहिपि पञ्चहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति पाणातिपाता विरमिस्सन्तीति वा, अदिन्नादाना, कामेसुमिच्छाचारा, मुसावादा, सुरामेरयमज्जपमादट्ठाना विरमिस्सन्तीति वा / अपरेहिपि अट्ठहि कारणेहि बुद्धा भगवन्तो चारिकं चरन्ति- पठमं झानं पटिलभिस्सन्तीति वा, 196 Jain Education International For Private & Personal Use Only www.jainelibrary.org