________________ (3.254-254) अद्धानगमनवण्णना 195 भगवा- “अहम्पि गमिस्सामी"ति वत्वा आयस्मन्तं आनन्दं आमन्तेसि - “आनन्द, वीसतिसहस्सानं छळभिञानं आरोचेहि, भगवा किर वनवासिस्स तिस्ससामणेरस्स सन्तिकं गमिस्सती''ति / ततो दुतियदिवसे वीसतिसहस्सखीणासवपरिवारो आकासे उप्पतित्वा वीसतियोजनसतमत्थके तस्स गोचरगामद्वारे ओतरित्वा चीवरं पारुपि / तं कम्मन्तं गच्छमाना मनुस्सा दिस्वा -- “सत्था नो आगतो, मा कम्मन्तं अगमित्था"ति वत्वा आसनानि पञपेत्वा यागुं दत्वा पातरासभत्तं करोन्ता - "कुहि, भन्ते, भगवा गच्छती"ति दहरभिक्खू पुच्छिंसु। उपासका न भगवा अञ्जत्थ गच्छति, इधेव तिस्ससामणेरस्स दस्सनत्थायागतोति / ते - “अम्हाकं कुलूपकस्स किर थेरस्स दस्सनत्थाय सत्था आगतो, नो वत नो थेरो ओरमत्तको"ति सोमनस्सजाता अहेसुं / अथ खो भगवतो भत्तकिच्चपरियोसाने सामणेरो गामे पिण्डाय चरित्वा - "उपासका, महाभिक्खुसङ्घो''ति पुच्छि / अथस्स ते “सत्था, भन्ते, आगतो"ति आरोचेसुं / सो भगवन्तं उपसङ्कमित्वा पिण्डपातेन आपुच्छि / सत्था तस्स पत्तं हत्थेन गहेत्वा - “अलं, तिस्स, निद्वितं भत्तकिच्च"न्ति आह / ततो उपज्झायं आपुच्छित्वा अत्तनो पत्तासने निसीदित्वा भत्तकिच्चमकासि / अथस्स भत्तकिच्चपरियोसाने सत्था मङ्गलं वत्वा निक्खमित्वा गामद्वारे ठत्वा - “कतरो ते, तिस्स, वसनट्ठानं गतमग्गो"ति आह / अयं भगवाति / मग्गं देसयमानो पुरतो याहि तिस्साति / भगवा 'किर सदेवकस्स लोकस्स मग्गदेसकोपि समानो सकले तिगावुते मग्गे ‘सामणेरं दटुं लच्छामी'ति तं मग्गदेसकं अकासि / सो अत्तनो वसनट्ठानं गन्त्वा भगवतो वत्तमकासि | अथ नं भगवा - "कतरो ते, तिस्स, चङ्कमो''ति पुच्छित्वा तत्थ गन्त्वा सामणेरस्स निसीदनपासाणे निसीदित्वा“तिस्स, इमस्मिं ठाने सुखं वसी''ति पुच्छि। सो आह - “आम, भन्ते, इमस्मिं ठाने वसन्तस्स सीहब्यग्घहत्थिमिगमोरादीनं सदं सुणतो अरञ्जसा उप्पज्जति, ताय सुखं वसामी"ति। अथ नं भगवा - “तिस्स, भिक्खुसद्धं सन्निपातेहि, बुद्धदायज्जं ते दस्सामी"ति वत्वा सन्निपतिते भिक्खुसङ्घ उपसम्पादेत्वा अत्तनो वसनट्ठानमेव अगमासीति / अयं तुरितचारिका नाम / यं पन गामनिगमपटिपाटिया देवसिकं योजनद्वियोजनवसेन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तस्स गमनं, अयं अतुरितचारिका नाम / इमं पन चारिकं चरन्तो भगवा महामण्डलं, मज्झिममण्डलं, अन्तोमण्डलन्ति इमेसं तिण्णं मण्डलानं अञ्जतरस्मिं चरति / तत्थ महामण्डलं नवयोजनसतिकं, मज्झिममण्डलं 195 Jain Education International For Private & Personal Use Only www.jainelibrary.org