________________ 3. अम्बट्ठसुत्तवण्णना अद्धानगमनवण्णना 254. एवं मे सुतं...पे०... कोसलेसूति अम्बठ्ठसुत्तं / तत्रायं अपुब्बपदवण्णना / कोसलेसूति कोसला नाम जानपदिनो राजकुमारा / तेसं निवासो एकोपि जनपदो रूळहीसद्देन कोसलाति वुच्चति, तस्मिं कोसलेसु जनपदे / पोराणा पनाहु- यस्मा पुब्बे महापनादं राजकुमारं नानानाटकादीनि दिस्वा सितमत्तम्पि अकरोन्तं सुत्वा राजा आह -- “यो मम पुत्तं हसापेति, सब्बालङ्कारेन नं अलङ्करोमी"ति / ततो नङ्गलानिपि छड्डेत्वा महाजनकाये सन्निपतिते मनुस्सा सातिरेकानि सत्तवस्सानि नानाकीळायो दस्सेत्वापि तं हसापेतुं नासक्खिंसु, ततो सक्को देवराजा नाटकं पेसेसि, सो दिब्बनाटकं दस्सेत्वा हसापेसि / अथ ते मनुस्सा अत्तनो अत्तनो वसनोकासाभिमुखा पक्कमिंसु / ते पटिपथे मित्तसुहज्जादयो दिस्वा पटिसन्थारं करोन्ता - “कच्चि भो कुसलं, कच्चि भो कुसल"न्ति आहेसु / तस्मा तं "कुसल"न्ति वचनं उपादाय सो पदेसो कोसलाति वुच्चतीति / चारिकं चरमानोति अद्धानगमनं गच्छन्तो। चारिका च नामेसा भगवतो दुविधा होति- तुरितचारिका च, अतुरितचारिका च / तत्थ दूरेपि बोधनेय्यपुग्गलं दिस्वा तस्स बोधनत्थाय सहसा गमनं तुरितचारिका नाम, सा महाकस्सपस्स पच्चुग्गमनादीसु दट्टब्बा / भगवा हि महाकस्सपत्थेरं पच्चुग्गच्छन्तो मुहुत्तेन तिगावुतं मग्गं अगमासि / आळवकस्सत्थाय तिंसयोजनं, तथा अङ्गुलिमालस्स / पक्कुसातिस्स पन पञ्चचत्तालीसयोजनं / महाकप्पिनस्स वीसयोजनसतं / धनियस्सत्थाय सत्तयोजनसतानि अगमासि / धम्मसेनापतिनो सद्धिविहारिकस्स वनवासीतिस्ससामणेरस्स तिगावुताधिकं वीसयोजनसतं / एकदिवसं किर थेरो- “तिस्ससामणेरस्स सन्तिकं, भन्ते, गच्छामी''ति आह / 194 Jain Education International For Private & Personal Use Only www.jainelibrary.org