________________
( ३.२५७-२५८)
अम्बट्टमाणवकथा
अनवयोति इमेसु लोकायतमहापुरिसलक्खणेसु अनूनो परिपूरकारी, अवयो न होतीति वृत्तं होति । अवयो नाम यो तानि अत्थतो च गन्थतो च सन्धारेतुं न सक्कोति । अनुञ्ञातपटिञ्ञातोति अनुञ्ञातो चेव पटिञ्ञतो च । आचरियेनस्स “यं अहं जानामि, तं त्वं जानासी”तिआदिना अनुञ्ञातो । "आम आचरिया" ति अत्तना तस्स पटिवचनदानपटिञ्ञाय पटिञ्ञातोति अत्थो । कतरस्मिं अधिकारे ? सके आचरियके तेविज्जके पावचने । एस किर ब्राह्मणो चिन्तेसि “इमस्मिं लोके 'अहं बुद्धो, अहं बुद्धो 'ति उग्गतस्स नामं गत्वा बहू जना विचरन्ति । तस्मा न मे अनुरसवमत्तेनेव उपसङ्कमितुं युत्तं । एकच्चञ्हि उपसङ्कमन्तस्स अपक्कमनम्पि गरु होति, अनत्थोपि उप्पज्जति । यंनूनाहं मम अन्तेवासिकं पेसेत्वा - 'बुद्धो वा, नो वा'ति जानित्वाव उपसङ्कमेय्यन्ति, तस्मा माणवं आमन्तेत्वा अयं तातातिआदिमाह ।
२५७. तं भवन्तन्ति तस्स भोतो गोतमस्स । तथा सन्तं येवाति तथा सतोयेव । इधापि हि इत्थम्भूताख्यानत्थवसेनेव उपयोगवचनं ।
२०१
२५८. यथा कथं पनाहं, भो, तन्ति एत्थ कथं पनाहं भो तं भवन्तं गोतमं जानिस्सामि यथा सक्का सो जातुं तथा मे आचिक्खाहीति अत्थो । यथाति वा निपातमत्तमेवेतं | कथन्ति अयं आकारपुच्छा । केनाकारेनाहं तं भवन्तं गोतमं जानिस्सामीति अत्थो । एवं वुत्ते किर नं उपज्झायो "किं त्वं, तात, पथवियं ठितो, पथविं न पस्सामीति विय; चन्दिमसूरियानं ओभासे ठितो, चन्दिमसूरिये न पस्सामीति विय वदसी”तिआदीनि वत्वा जाननाकारं दस्सेन्तो आगतानि खो, ताताति आदिमाह ।
Jain Education International
तत्थ मन्तेसूति वेदेसु । तथागतो किर उप्पज्जिस्सतीति पटिकच्चेव सुद्धावासा देवा वेदेसु लक्खणानि पक्खिपित्वा बुद्धमन्ता नामेतेति ब्राह्मणवेसेनेव वेदे वाचेन्ति । तदनुसारेन महेसक्खा सत्ता तथागतं जानिस्सन्तीति । तेन पुब्बे वेदेसु महापुरिसलक्खणानि आगच्छन्ति । परिनिब्बुते पन तथागते अनुक्कमेन अन्तरधायन्ति । तेनेतरहि नत्थीति । महापुरिसस्साति पणिधिसमादानञणकरुणादिगुणमहतो पुरिसस्स । द्वेयेव गतियोति द्वेयेव निट्ठा। कामञ्चायं गतिसद्दो “पञ्च खो इमा, सारिपुत्त, गतियो "तिआदीसु (म० नि० १.१५३) भवभेदे वत्तति । " गति मिगानं पवन "न्तिआदीसु (परि० ३९९ ) निवासट्ठाने | “एवं अधिमत्तगतिमन्तो "तिआदीसु पञ्ञायं । “गतिगत "न्तिआदीसु विसभावे । इध पन निट्ठायं वत्ततीति वेदितब्बो |
201
For Private & Personal Use Only
www.jainelibrary.org