________________
(२.२५०-२५०)
सरणगमनकथा
१८७
सद्धामूलिका च सम्मादिट्ठि दससु पुञ्जकिरियवत्थूसु दिट्ठिजुकम्मन्ति वुच्चति । तयिदं चतुधा वत्तति- अत्तसन्निय्यातनेन, तप्परायणताय, सिस्सभावूपगमनेन, पणिपातेनाति ।
तत्थ अत्तसन्निय्यातनं नाम- “अज्जादिं कत्वा अहं अत्तानं बुद्धस्स निय्यातेमि, धम्मस्स, सङ्घस्सा''ति एवं बुद्धादीनं अत्तपरिच्चजनं । तप्परायणता नाम “अज्जादिं कत्वा 'अहं बुद्धपरायणो, धम्मपरायणो, सङ्घपरायणो'ति । मं धारेथा"ति एवं तप्परायणभावो । सिस्सभावूपगमनं नाम - “अज्जादिं कत्वा- 'अहं बुद्धस्स अन्तेवासिको, धम्मस्स, सङ्घस्स अन्तेवासिको'ति मं धारेथा"ति एवं सिस्सभावूपगमो । पणिपातो नाम – “अज्जादिं कत्वा अहं अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्मं बुद्धादीनंयेव तिण्णं वत्थूनं करोमी'ति मं धारेथा' 'ति एवं बुद्धादीसु परमनिपच्चाकारो। इमेसहि चतुन्नं आकारानं अञ्जतरम्पि करोन्तेन गहितंयेव होति सरणं ।
अपि च भगवतो अत्तानं परिच्चजामि, धम्मस्स, सङ्घस्स, अत्तानं परिच्चजामि, जीवितं परिच्चजामि, परिच्चत्तोयेव मे अत्ता, परिच्चत्तंयेव जीवितं, जीवितपरियन्तिकं बुद्धं सरणं गच्छामि, बुद्धो मे सरणं लेणं ताणन्ति; एवम्पि अत्तसन्निय्यातनं वेदितब्बं । “सत्थारञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं, सुगतञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं, सम्मासम्बुद्धञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्य''न्ति (सं० नि० १.२.१५४)। एवम्पि महाकस्सपस्स सरणगमनं विय सिस्सभावूपगमनं वेदितब्बं ।
“सो अहं विचरिस्सामि, गामा गामं पुरा पुरं । नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मत"न्ति ।। (सु० नि० १९४)
एवम्पि आळवकादीनं सरणगमनं विय तप्परायणता वेदितब्बा । अथ खो ब्रह्मायु ब्राह्मणो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति, पाणीहि च परिसम्बाहति, नामञ्च सावेति - "ब्रह्मायु अहं, भो गोतम ब्राह्मणो, ब्रह्मायु अहं, भो गोतम ब्राह्मणो'"ति (म० नि० २.३९४) एवम्पि पणिपातो दट्ठब्बो।
सो पनेस आतिभयाचरियदक्खिणेय्यवसेन चतुब्बिधो होति । तत्थ दक्खिणेय्यपणिपातेन सरणगमनं होति, न इतरेहि। सेट्ठवसेनेव हि सरणं गण्हाति,
187
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org