________________
१८६
१८६
दीघनिकाये सीलक्खन्धवागढुकथा
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२५०-२५०)
एत्थ हि रागविरागोति मग्गो कथितो। अनेजमसोकन्ति फलं । धम्ममसङ्कतन्ति निब्बानं । अप्पटिकूलं मधुरमिमं पगुणं सुविभत्तन्ति पिटकत्तयेन विभत्ता धम्मक्खन्धाति । दिट्ठिसीलसंघातेन संहतोति सङ्घो, सो अत्थतो अट्ठ अरियपुग्गलसमूहो। वुत्तज्हेतं तस्मिनेव विमाने -
“यत्थ च दिन्नमहप्फलमाहु, चतूसु सुचीसु पुरीसयुगेसु । अट्ठ च पुग्गलधम्मदसा ते, सङ्घमिमं सरणत्थमुपेही''ति ।। (वि० व० ८८८)
भिक्खूनं सङ्घो भिक्खुसङ्घो। एत्तावता राजा तीणि सरणगमनानि पटिवेटेसि ।
सरणगमनकथा
इदानि तेसु सरणगमनेसु कोसल्लत्थं सरणं, सरणगमनं, यो च सरणं गच्छति सरणगमनप्पभेदो, सरणगमनफलं, सङ्किलेसो भेदोति, अयं विधि वेदितब्बो । मेथिट सरणत्थतो ताव हिंसतीति सरणं। सरणगतानं तेनेव सरणगमनेन भयं सन्तासं दुबग्व दुग्गतिपरिकिलेसं हनति विनासेतीति अत्थो, रतनत्तयस्सेवेतं अधिवचनं ।
अथ वा हिते पवत्तनेन अहिता च निवत्तनेन सत्तानं भयं हिंसति बुद्धो । भवकन्तारा उत्तारणेन अस्सासदानेन च धम्मो; अप्पकानम्पिकारानं विपुलफलपटिलाभकरणेन सङ्घो। तस्मा इमिनापि परियायेन रतनत्तयं सरणं | तप्पसादतग्गरुताहि विहतकिलेसो तप्परायणताकारप्पवत्तो चित्तुप्पादो सरणगमनं। तं समङ्गीसत्तो सरणं गच्छति। वुत्तप्पकारेन चित्तुप्पादेन एतानि मे तीणि रतनानि सरणं, एतानि परायणन्ति एवं उपेतीति अत्थो । एवं ताव सरणं, सरणगमनं, यो च सरणं गच्छति, इदं तयं वेदितब् ।।
सरणगमनप्पभेदे पन दुविधं सरणगमनं- लोकुत्तरं लोकियञ्च । तत्थ लोकुत्तरं दिट्ठसच्चानं मग्गक्खणे सरणगमनुपक्किलेससमुच्छेदेन आरम्मणतो निब्बानारम्मणं हुत्वा किच्चतो सकलेपि रतनत्तये इज्झति । लोकियं पुथुज्जनानं सरणगमनुपक्किलेसविक्खम्भनेन आरम्मणतो बुद्धादिगुणारम्मणं हुत्वा इज्झति । तं अत्थतो बुद्धादीसु वत्थूसु सद्धापटिलाभो
186
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org