________________
१८८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२५०-२५०)
सेठ्ठवसेन च भिज्जति । तस्मा यो साकियो वा कोलियो वा- “बुद्धो अम्हाकं जातको''ति वन्दति, अग्गहितमेव होति सरणं । यो वा- “समणो गोतमो राजपूजितो महानुभावो अवन्दीयमानो अनत्थम्पि करेय्या''ति भयेन वन्दति, अग्गहितमेव होति सरणं । यो वा बोधिसत्तकाले भगवतो सन्तिके किञ्चि उग्गहितं सरमानो बुद्धकाले वा -
"चतुधा विभजे भोगे, पण्डितो घरमावसं । एकेन भोगं भुजेय्य, द्वीहि कम्मं पयोजये । चतुत्थञ्च निधापेय्य, आपदासु भविस्सती"ति ।। (दी० नि० ३.२६५)
__ एवरूपं अनुसासनिं उग्गहेत्वा - “आचरियो मे"ति वन्दति, अग्गहितमेव होति सरणं । यो पन - "अयं लोके अग्गदक्खिणेय्यो'"ति वन्दति, तेनेव गहितं होति सरणं ।
__ एवं गहितसरणस्स च उपासकस्स वा उपासिकाय वा अज्ञतित्थियेसु पब्बजितम्पि आतिं - "ञातको मे अय"न्ति वन्दतो सरणगमनं न भिज्जति, पगेव अपब्बजितं । तथा राजानं भयवसेन वन्दतो । सो हि रठ्ठपूजितत्ता अवन्दीयमानो अनत्थम्पि करेय्याति । तथा यं किञ्चि सिप्पं सिक्खापकं तित्थियम्पि- “आचरियो मे अय"न्ति वन्दतोपि न भिज्जति, एवं सरणगमनप्पभेदो वेदितब्बो ।
चत्तारि सामञफलानि विपाकफलं,
एत्थ च लोकुत्तरस्स सरणगमनस्स सब्बदुक्खक्खयो आनिसंसफलं । वुत्तव्हेतं -
“यो च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो । चत्तारि अरियसच्चानि, सम्मप्पय पस्सति ।।
दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कम । अरियं अट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं ।।
एतं खो सरणं खेमं, एतं सरणमुत्तमं । एतं सरणमागम्म, सब्बदुक्खा पमुच्चती''ति ।। (ध० प० १९२)
188
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org