________________
(२.२४४-२४५-२४८)
आसवक्खयाणकथा
२४४-२४५. पुब्बेनिवाससाणूपमायं तं दिवसं कतकिरिया पाकटा होतीति तं दिवसं गतगामत्तयमेव गहितं । तत्थ गामत्तयगतपुरिसो विय पुब्बेनिवासजाणलाभी दट्ठब्बो, तयो गामा विय तयो भवा दट्ठब्बा, तस्स पुरिसस्स तीसु गामेसु तं दिवसं कतकिरियाय आविभावो विय पुब्बेनिवासाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो तीसु भवेसु कतकिरियाय पाकटभावो दट्ठब्बो ।
२४६-२४७. दिब्बचक्खूपमायं वीथिं सञ्चरन्तेति अपरापरं सञ्चरन्ते । वीथिं चरन्तेतिपि पाठो। अयमेवत्थो । तत्थ नगरमज्झे सिङ्घाटकम्हि पासादो विय इमस्स भिक्खुनो करजकायो दट्ठब्बो, पासादे ठितो चक्खुमा पुरिसो विय अयमेव दिब्बचक्खुं पत्वा ठितो भिक्खु, गेहं पविसन्ता विय पटिसन्धिवसेन मातुकुच्छियं पविसन्ता, गेहा निक्खमन्ता विय मातुकुच्छितो निक्खमन्ता, रथिकाय वीथिं सञ्चरन्ता विय अपरापरं सञ्चरणकसत्ता, पुरतो अब्भोकासट्टाने मज्झे सिङ्घाटके निसिन्ना विय तीसु भवेसु तत्थ तत्थ निब्बत्तसत्ता, पासादतले ठितपुरिसस्स तेसं मनुस्सानं आविभूतकालो विय दिब्बचक्खुत्राणाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो तीसु भवेसु निब्बत्तसत्तानं आविभूतकालो दट्ठब्बो । इदञ्च देसनासुखत्थमेव वुत्तं । आरुप्पे पन दिब्बचक्खुस्स गोचरो नत्थीति ।
आसवक्खयजाणकथा
२४८. सो एवं समाहिते चित्तेति इध विपस्सनापादकं चतुत्थज्झानचित्तं वेदितब्बं । आसवानं खयत्राणायाति आसवानं खयाणनिब्बत्तनत्थाय । एत्थ च आसवानं खयो नाम मग्गोपि फलम्पि निब्बानम्पि भङ्गोपि वुच्चति । “खये आणं, अनुप्पादे आण"न्ति एत्थ हि मग्गो आसवानं खयोति वुत्तो । “आसवानं खया समणो होती"ति (म० नि० १.४३८) एत्थ फलं ।
"परवज्जानुपस्सिस्स, निच्चं उज्झानसञिनो । आसवा तस्स वड्डन्ति, आरा सो आसवक्खया'ति ।। (ध० प० २५३)
एत्थ निब्बानं । “आसवानं खयो वयो भेदो अनिच्चता अन्तरधान"न्ति एत्थ भङ्गो । इध पन निब्बानं अधिप्पेतं । अरहत्तमग्गोपि वट्टतियेव ।
181
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org