________________
१८०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२३८-२३९-२४२-२४३)
पत्थटं । करण्डाति इदम्पि अहिकञ्चुकस्स नामं, न विलीवकरण्डकस्स । अहिकञ्चुको हि अहिना सदिसोव होति। तत्थ किञ्चापि “परिसो अहिं करण्डा उद्धरेय्या"ति हत्थेन उद्धरमानो विय दस्सितो. अथ खो चित्तेनेवस्स उद्धरणं वेदितब्बं । अयहि अहि नाम सजातियं ठितो, कट्ठन्तरं वा रुक्खन्तरं वा निस्साय, तचतो सरीरं निक्कड्डनप्पयोगसङ्घातेन थामेन, सरीरं खादयमानं विय पुराणतचं जिगुच्छन्तोति इमेहि चतूहि कारणेहि सयमेव कञ्चुकं पजहति, न सक्का ततो अजेन उद्धरितुं, तस्मा चित्तेन उद्धरणं सन्धाय इदं वुत्तन्ति वेदितब्बं । इति मुजादिसदिसं इमस्स भिक्खुनो सरीरं, ईसिकादिसदिसं निम्मितरूपन्ति । इदमेत्थ ओपम्मसंसन्दनं । निम्मानविधानं पनेत्थ परतो च इद्धिविधादिपञ्चअभिञाकथा सब्बाकारेन विसुद्धिमग्गे वित्थारिताति तत्थ वुत्तनयेनेव वेदितब्बा। उपमामत्तमेव हि इध अधिकं ।
EEEEEEEE
इद्धिविधञाणादिकथा
२३८-२३९. तत्थ छेककुम्भकारादयो विय इद्धिविधाणलाभी भिक्खु दट्टब्बो । सुपरिकम्मकतमत्तिकादयो विय इद्धिविधञाणं दट्टब्बं । इच्छितिच्छितभाजनविकतिआदिकरणं विय तस्स भिक्खुनो विकुब्बनं दट्ठब्बं ।
२४०-२४१. दिब्बसोतधातुउपमायं यस्मा कन्तारद्धानमग्गो सासको होति सप्पटिभयो । तत्थ उस्सङ्कितपरिसङ्कितेन 'अयं भेरिसद्दो', 'अयं मुदिङ्गसद्दो'ति न सक्का ववत्थपेतुं, तस्मा कन्तारग्गहणं अकत्वा खेममग्गं दस्सेन्तो अद्धानमग्गप्पटिपन्नोति आह । अप्पटिभयहि खेममग्गं सीसे साटकं कत्वा सणिकं पटिपन्नो वुत्तप्पकारे सद्दे सुखं ववत्थपेति । तस्स सवनेन तेसं तेसं सद्दानं आविभूतकालो विय योगिनो दूरसन्तिकभेदानं दिब्बानञ्चेव मानुस्सकानञ्च सद्दानं आविभूतकालो वेदितब्बो ।
२४२-२४३. चेतोपरियजाणूपमायं दहरोति तरुणो । युवाति योब्बन्नेन समन्नागतो । मण्डनकजातिकोति युवापि समानो न आलसियो न किलिट्ठवत्थसरीरो, अथ खो मण्डनपकतिको, दिवसस्स द्वे तयो वारे न्हायित्वा सुद्धवत्थपरिदहनअलङ्कारकरणसीलोति अत्थो । सकणिकन्ति काळतिलकवङ्गमुखदूसिपीळकादीनं अञ्जतरेन सदोसं । तत्थ यथा तस्स मुखनिमित्तं पच्चवेक्खतो मुखे दोसो पाकटो होति, एवं चेतोपरियाणाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो परेसं सोळसविधं चित्तं पाकटं होतीति वेदितब्बं ।
180
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org