________________
१८२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२४८-२४८)
चित्तं अभिनीहरतीति विपस्सना चित्तं तन्निन्नं तप्पोणं तप्पब्भारं करोति । सो इदं दुक्खन्तिआदीसु “एत्तकं दुक्खं, न इतो भिय्योति सब्बम्पि दुक्खसच्चं सरसलक्खणपटिवेधेन यथाभूतं पजानातीति अत्थो । तस्स च दुक्खस्स निब्बत्तिकं तण्हं "अयं दुक्खसमुदयो''ति । तदुभयम्पि यं ठानं पत्वा निरुज्झति, तं तेसं अप्पवत्तिं निब्बानं “अयं दुक्खनिरोधो"ति; तस्स च सम्पापकं अरियमग्गं “अयं दुक्खनिरोधगामिनी पटिपदा'"ति सरसलक्खणपटिवेधेन यथाभूतं पजानातीति अत्थो ।
एवं सरूपतो सच्चानि दस्सेत्वा पुन किलेसवसेन परियायतो दस्सेन्तो "इमे आसवा"तिआदिमाह । तस्स एवं जानतो एवं पस्सतोति तस्स भिक्खुनो एवं जानन्तस्स एवं पस्सन्तस्स, सह विपस्सनाय कोटिप्पत्तं मग्गं कथेसि । कामासवाति कामासवतो । विमुच्चतीति इमिना मग्गक्खणं दस्सेति । विमुत्तस्मिन्ति इमिना फलक्खणं । विमुत्तमिति आणं होतीति इमिना पच्चवेक्खणजाणं । खीणा जातीतिआदीहि तस्स भूमिं । तेन हि आणेन खीणासवो पच्चवेक्खन्तो खीणा जातीतिआदीनि पजानाति ।
कतमा पनस्स जाति खीणा ? कथञ्च नं पजानातीति ? न तावस्स अतीता जाति खीणा, पुब्बेव खीणत्ता। न अनागता, अनागते वायामाभावतो। न पच्चुप्पन्ना, विज्जमानत्ता। या पन मग्गस्स अभावितत्ता उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा जाति, सा मग्गस्स भावितत्ता आयतिं अनुप्पादधम्मतं आपज्जनेन खीणा । तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा “किलेसाभावे विज्जमानम्पि कम्मं आयति अप्पटिसन्धिकंव होती"ति जानन्तो पजानाति ।
वुसितन्ति वुत्थं परिवुत्थं । ब्रह्मचरियन्ति मग्गब्रह्मचरियं । पुथुज्जनकल्याणकेन हि सद्धिं सत्त सेक्खा ब्रह्मचरियवासं वसन्ति नाम, खीणासवो वुत्थवासो, तस्मा सो अत्तनो ब्रह्मचरियवासं पच्चवेक्खन्तो वुसितं ब्रह्मचरियन्ति पजानाति ।
___ कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञापहानसच्छिकिरियाभावनावसेन सोळसविधं किच्चं निट्ठापितं । तेन तेन मग्गेन पहातब्बकिलेसा पहीना, दुक्खमूलं समुच्छिन्नन्ति अत्थो। पुथुज्जनकल्याणकादयो हि तं किच्चं करोन्ति, खीणासवो कतकरणीयो । तस्मा सो अत्तनो करणीयं पच्चवेक्खन्तो कतं करणीयन्ति पजानाति । नापरं इत्थत्तायाति इदानि पुन इत्थभावाय एवं सोळसकिच्चभावाय किलेसक्खयभावाय वा
182
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org