________________
(२.२२८-२२९-२३२-२३३)
दुतियज्झानकथा
१७७
दुतियज्झानकथा
२२८-२२९. दुतियज्झानसुखूपमायं उब्भिदोदकोति उब्भिन्नउदको, न हेट्ठा उब्भिज्जित्वा उग्गच्छनकउदको । अन्तोयेव पन उब्भिज्जनकउदकोति अत्थो । आयमुखन्ति आगमनमग्गो । देवोति मेघो। कालेन कालन्ति काले काले, अन्वद्धमासं वा अनुदसाहं वाति अत्थो । धारन्ति वुद्धिं । न अनुप्पवेच्छेय्याति न च पवेसेय्य, न वस्सेय्याति अत्थो । सीता वारिधारा उब्भिज्जित्वाति सीतं धारं उग्गन्त्वा रहदं पूरयमानं उब्भिज्जित्वा । हेट्ठा उग्गच्छनउदकहि उग्गन्त्वा उग्गन्त्वा भिज्जन्तं उदकं खोभेति, चतूहि दिसाहि पविसनउदकं पुराणपण्णतिणकट्ठदण्डकादीहि उदकं खोभेति, वुट्ठिउदकं धारानिपातपुब्बुळकेहि उदकं खोभेति। सन्निसिन्नमेव पन हुत्वा इद्धिनिम्मितमिव उप्पज्जमानं उदकं इमं पदेसं फरति, इमं पदेसं न फरतीति नत्थि, तेन अफुटोकासो नाम न होतीति । तत्थ रहदो विय करजकायो । उदकं विय दुतियज्झानसुखं । सेसं पुरिमनयेनेव वेदितब् ।
ततियज्झानकथा
२३०-२३१. ततियज्झानसुखूपमायं उप्पलानि एत्थ सन्तीति उप्पलिनी। सेसपदद्वयेपि एसेव नयो । एत्थ च सेतरत्तनीलेसु यं किञ्चि उप्पलं उप्पलमेव । ऊनकसतपत्तं पण्डरीकं. सतपत्तं पदमं । पत्तनियम वा विनापि सेतं पद्मं, रत्तं पूण्डरीकन्ति अयमेत्थ विनिच्छयो । उदकानुग्गतानीति उदकतो न उग्गतानि | अन्तोनिमुग्गपोसीनीति उदकतलस्स अन्तो निमुग्गानियेव हुत्वा पोसीनि, वड्डीनीति अत्थो । सेसं पुरिमनयेनेव वेदितब्बं ।
चतुत्थज्झानकथा __२३२-२३३. चतुत्थज्झानसुखूपमायं परिसुद्धेन चेतसा परियोदातेनाति एत्थ निरुपक्किलेसटेन परिसुद्धं, पभस्सरटेन परियोदातन्ति वेदितब्बं । ओदातेन वत्थेनाति इदं उतुफरणत्थं वुत्तं । किलिट्ठवत्थेन हि उतुफरणं न होति, तङ्खणधोतपरिसुद्धेन उतुफरणं बलवं होति । इमिस्साय हि उपमाय वत्थं विय करजकायो, उतुफरणं विय चतुत्थज्झानसुखं । तस्मा यथा सुन्हातस्स पुरिसस्स परिसुद्धं वत्थं ससीसं पारुपित्वा निसिन्नस्स सरीरतो उतु सब्बमेव वत्थं फरति । न कोचि वत्थस्स अफुटोकासो होति । एवं चतुत्थज्झानसुखेन
177
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org