________________
१७६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२२५-२२७)
भिक्खु दुच्चरितकन्तारं नित्थरित्वा परमं खेमन्तभूमिं अमतं महानिब्बानं पापुणाति । तस्मा भगवा खेमन्तभूमिं विय विचिकिच्छापहानं आह ।
___२२५. पामोज्जं जायतीति तुट्ठाकारो जायति । पमुदितस्स पीति जायतीति तुट्ठस्स सकलसरीरं खोभयमाना पीति जायति। पीतिमनस्स कायो पस्सम्भतीति पीतिसम्पयुत्तचित्तस्स पुग्गलस्स नामकायो पस्सम्भति, विगतदरथो होति । सुखं वेदेतीति कायिकम्पि चेतसिकम्पि सुखं वेदयति । चित्तं समाधियतीति इमिना नेक्खम्मसुखेन सुखितस्स उपचारवसेनपि अप्पनावसेनपि चित्तं समाधियति ।
पठमज्झानकथा
२२६. सो विविच्चेव कामेहि...पे०... पठमं झानं उपसम्पज्ज विहरतीतिआदि पन उपचारसमाधिना समाहिते चित्ते उपरिविसेसदस्सनत्थं अप्पनासमाधिना समाहिते चित्ते तस्स समाधिनो पभेददस्सनत्थं वुत्तन्ति वेदितब्बं । इममेव कायन्ति इमं करजकायं । अभिसन्देतीति तेमेति स्नेहेति, सब्बत्थ पवत्तपीतिसुखं करोति । परिसन्देतीति समन्ततो सन्देति । परिपूरेतीति वायुना भस्तं विय पूरेति । परिप्फरतीति समन्ततो फुसति। सब्बावतो कायस्साति अस्स भिक्खुनो सब्बकोट्ठासवतो कायस्स किञ्चि उपादिन्नकसन्ततिपवत्तिट्ठाने छविमंसलोहितानुगतं अणुमत्तम्पि ठानं पठमज्झानसुखेन अफुटं नाम न होति ।
२२७. दक्खोति छेको पटिबलो न्हानीयचुण्णानि कातुञ्चेव पयोजेतुञ्च सन्नेतुञ्च । कंसथालेति येन केनचि लोहेन कतभाजने । मत्तिकभाजनं पन थिरं न होति । सन्नेन्तस्स भिज्जति । तस्मा तं न दस्सेति । परिप्फोसकं परिष्फोसकन्ति सिञ्चित्वा सिञ्चित्वा । सन्नेय्याति वामहत्थेन कंसथालं गहेत्वा दक्खिणहत्थेन पमाणयुत्तं उदकं सिञ्चित्वा सिञ्चित्वा परिमद्दन्तो पिण्डं करेय्य । स्नेहानुगताति उदकसिनेहेन अनुगता। नेहपरेताति उदकसिनेहेन परिग्गहिता। सन्तरबाहिराति सद्धिं अन्तोपदेसेन चेव बहिपदेसेन च सब्बत्थकमेव उदकसिनेहेन फुटाति अत्थो । न च पग्घरणीति न च बिन्दु बिन्दु उदकं पग्घरति, सक्का होति हत्थेनपि द्वीहिपि तीहिपि अङ्गुलीहि गहेतुं ओवट्टिकायपि कातुन्ति अत्थो ।
176
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org