________________
(२.२२४-२२४)
यथा पन सो पित्तरोगातुरो पुरिसो भेसज्जकिरियाय तं रोगं वूपसमेत्वा ततो पट्ठाय मधुसक्करादीनं रसं विन्दति । एवमेव भिक्खु " अयं व्यापादो नाम महा अनत्थकरो "ति छ धम्मे भावेत्वा ब्यापादनीवरणं पजहति । सब्बनीवरणेसु छ धम्मे महासतिपट्ठानेयेव वण्णयिस्साम । न केवलञ्च तेयेव, येपि थिनमिद्धादीनं पहानाय भावेतब्बा, तेपि सब्बे तत्थेव वण्णयिस्साम। सो एवं पहीनब्यापादो यथा पित्तरोगविमुत्तो पुरिसो मधुक्करादीनं रसं सम्पियायमानो पटिसेवति, एवमेव आचारपण्णत्तिआदीनि सिक्खापदानि सिरसा सम्पटिच्छित्वा सम्पियायमानो सिक्खति । तस्मा भगवा आरोग्यमिव ब्यापादप्पहानं आह ।
नीवरणप्पहानकथा
यथा सो नक्खत्तदिवसे बन्धनागारं पवेसितो पुरिसो अपरस्मिं नक्खत्तदिवसे - “पुब्बेपि अहं पमाददोसेन बद्धो, तेन नक्खत्तं नानुभविं । इदानि अप्पमत्तो भविस्सामी 'ति यथास्स पच्चत्थिका ओकासं न लभन्ति, एवं अप्पमत्तो हुत्वा नक्खत्तं अनुभवित्वा - 'अहो नक्खत्तं, अहो नक्खत्त 'न्ति उदानं उदानेसि, एवमेव भिक्खु - " इदं थिनमिद्धं नाम महाअनत्थकर "न्ति छ धम्मे भावेत्वा थिनमिद्धनीवरणं पजहति, सो एवं पहीनथिनमिद्धो यथा बन्धना मुत्तो पुरिसो सत्ताहम्पि नक्खत्तस्स आदिमज्झपरियोसानं अनुभवति, एवमेव धम्मनक्खत्तस्स आदिमज्झपरियोसानं अनुभवन्तो सह पटिसम्भिदाहि अरहत्तं पापुणाति । तस्मा भगवा बन्धना मोक्खमिव थिनमिद्धप्पहानं आह ।
महा
यथा पन दासो किञ्चिदेव मित्तं उपनिस्साय सामिकानं धनं दत्वा अत्तानं भुजिस्सं कत्वा ततो पट्ठाय यं इच्छति, तं करोति । एवमेव भिक्खु - “ इदं उद्धच्चकुक्कुच्चं नाम अनत्थकर "न्ति छ धम्मे भावेत्वा उद्धच्चकुक्कुच्चं पजहति । सो एवं पहीनउद्धच्चकुक्कुच्चो यथा भुजिस्सो पुरिसो यं इच्छति, तं करोति, न तं कोचि बलक्कारेन ततो निवत्तेति एवमेव यथा सुखं नेक्खम्मपटिपदं पटिपज्जति, न तं उद्धच्चकुक्कुच्च बलक्कारेन ततो निवत्तेति । तस्मा भगवा भुजिस्सं विय उद्धच्चकुक्कुच्चप्पहानं आह ।
Jain Education International
१७५
यथा बलवा पुरिसो हत्थसारं गत्वा सज्जावुधो सपरिवारो कन्तारं पटिपज्जेय्य, तं चोरा दूरतो दिवा पलायेय्युं । सो सोत्थिना तं कन्तारं नित्थरित्वा खेमन्तं पत्तो तुट्ठो अस्स । एवमेव भिक्खु "अयं विचिकिच्छा नाम महा अनत्थकारिका" ति छ धम्मे भावेत्वा विचिकिच्छं पजहति । सो एवं पहीनविचिकिच्छो यथा बलवा पुरिसो सज्जावुधो सपरिवारो निब्भयो चोरे तिणं विय अगणेत्वा सोत्थिना निक्खमित्वा खेमन्तभूमिं पापुणाति, एवमेव
175
For Private & Personal Use Only
www.jainelibrary.org