________________
१७८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२३४-२३४)
भिक्खुनो करजकायस्स न कोचि ओकासो अफुटो होतीति । एवमेत्थ अत्थो दट्टब्बो । इमेसं पन चतुन्नं झानानं अनुपदवण्णना च भावनानयो च विसुद्धिमग्गे वुत्तोति इध न वित्थारितो।
एत्तावता चेस रूपज्झानलाभीयेव, न अरूपज्झानलाभीति न वेदितब्बो। न हि अट्ठसु समापत्तीसु चुद्दसहाकारेहि चिण्णवसीभावं विना उपरि अभिञाधिगमो होति । पाळियं पन रूपज्झानानियेव आगतानि । अरूपज्झानानि आहरित्वा कथेतब्बानि ।
विपस्सनाजाणकथा
२३४. सो एवं समाहिते चित्ते...पे०... आनेञ्जप्पत्तेति सो चुद्दसहाकारेहि अट्ठसु समापत्तीसु चिण्णवसीभावो भिक्खूति दस्सेति । सेसमेत्थ विसुद्धिमग्गे वुत्तनयेन वेदितब् । आणदस्सनाय चित्तं अभिनीहरतीति एत्थ जाणदस्सनन्ति मग्गजाणम्पि, वुच्चति फलञाणम्पि, सब्ब ताणम्पि, पच्चवेक्खणञाणम्पि, विपस्सनाजाणम्पि । “किं नु खो, आवुसो, जाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती"ति (महानि० १.२५७) एत्थ हि मग्गाणं आणदस्सनन्ति वुत्तं । “अयमञो उत्तरिमनुस्सधम्मो अलमरियाणदस्सनविसेसो अधिगतो फासुविहारो'"ति (म० नि० १.३२८) एत्थ फलजाणं । “भगवतोपि खो आणदस्सनं उदपादि सत्ताहकालङ्कतो आळारो कालामो''ति (महाव० १०) एत्थ सब्ब तञाणं । "आणञ्च पन मे दस्सनं उदपादि अकुप्पा मे विमुत्ति, अयमन्तिमा जाती"ति (महाव० १६) एत्थ पच्चवेक्खणाणं इध पन आणदस्सनाय चित्तन्ति इदं विपस्सनाजाणं आणदस्सनन्ति वुत्तन्ति ।
अभिनीहरतीति विपस्सनाञाणस्स निब्बत्तनत्थाय तन्निन्नं तप्पोणं तप्पब्भारं करोति । रूपीति आदीनमत्थो वुत्तोयेव । ओदनकुम्मासूपचयोति ओदनेन चेव कुम्मासेन च उपचितो वड्डितो। अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मोति हुत्वा अभावढेन अनिच्चधम्मो । दुग्गन्धविघातत्थाय तनुविलेपनेन उच्छादनधम्मो । अङ्गपच्चङ्गाबाधविनोदनत्थाय खुद्दकसम्बाहनेन परिमद्दनधम्मो । दहरकाले वा ऊरूसु सयापेत्वा गब्भावासेन दुस्सण्ठितानं तेसं तेसं अङ्गानं सण्ठानसम्पादनत्थं अञ्छनपीळनादिवसेन परिमद्दनधम्मो । एवं परिहरितोपि भेदनविद्धंसनधम्मो भिज्जति चेव विकिरति च, एवं सभावोति अत्थो । तत्थ रूपी चातुमहाभूतिकोतिआदीसु
178
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org